________________
(B)- व्यन्तरजातय: अमराः इति व्यन्तरामराः । (म.प.लो.क.)
૧૬૦
(C) मार्गे तिष्ठन्ति इति मार्गस्था: । (उप. त.पु.) (D) मार्गस्थाश्च ते व्यन्तरामराश्च इति मार्गस्थव्यन्तरामराः, तैः मार्गस्थव्यन्तरामरैः । (वि.पू.क.) प्रदीयमानः अर्घः यस्मै सः इति
(३) प्रदीयमानार्घः
—
प्रदीयमानार्घः । (समा.ब.व्री.)
(४) ज्योतिषिकामरैः - (A) ज्योतिषि भवा: इति ज्योतिषिका: । (तद्धित)
(५) विद्याधरैः
(B) ज्योतिषिकाश्च ते अमराश्च इति ज्योतिषिकामराः, तैः ज्योतिषिकामरैः । (वि.पू.क.) विद्यां धरन्तीति विद्याधराः, तैः
1
विद्याधरैः । (उप.त.पु.)
(६) शक्तिसम्पच्चमत्कृतै:- (A) शक्तिः एव सम्पत् इति शक्तिसम्पत् । (अव.पू.क.)
(B) शक्तिसम्पदा चमत्कृताः इति शक्तिसम्पच्चमत्कृताः, तै: शक्तिसम्पच्चमत्कृतैः । (तृ.त.पु.) (७) पटच्छायादर्शिताम्रच्छायासौख्यः -
(A) पटस्य छाया इति पटच्छाया । (ष.त. पु.) (B) पटच्छायया दर्शितम् इति पटच्छायादर्शितम् ।
(तृ.त.पु.)
(C) आम्रस्य छाया इति आम्रच्छाया ।
(D) आम्रच्छायाया: सौख्यम् इति आम्रच्छायासौख्यम् । (ष. त.पु.)