________________
अन्वय :- इतः च किल पुरा अष्टापदगिरौ गौतमस्वामिना प्ररूपितं
पुण्डरीकाध्ययनं येन वैश्रमणसामानिकदिवौकसा अवधारितं
सः हि तदा प्रच्युत्य सुनन्दायाः उदरे अवततार । समास :- (१) अष्टापदगिरौ- (A) अष्टापदः नाम यस्य सः इति
अष्टापदनामा । (समा.ब. वी.) (B) अष्टापदनामा गिरिः इति अष्टापदगिरिः, तस्मिन्
___ अष्टापदगिरौ । (म.प.लो.क.) (२) गौतमस्वामिना-गौतमश्चासौ स्वामी च इति
गौतमस्वामी, तेन गौतमस्वामिना । (वि.उ.क.) (३) पुण्डरीकाध्ययनम्-(A) पुण्डरीकस्य कथनं यस्मिन्
तद् इति पुण्डरीककथनम् । (समा.ब.वी.) (B) पुण्डरीककथनम् अध्ययनम् इति
पुण्डरीकाध्ययनम् । (म.प.लो.क.) (४) वैश्रमणसामानिकदिवौकसा - (A) वैश्रमणश्चासौ
सामानिकश्च इति वैश्रमणसामानिकः । (वि.उ.क.) (B) दिवा ओकः यस्य सः इति दिवौकाः ।
(अव्य.ब.वी.) (C) वैश्रमणसामानिकश्चासौ दिवौकाश्च इति
वैश्रमणसामानिकदिवौकाः, तेन
वैश्रमणसामानिकदिवौकसा । (वि.पू.क.) अन्तर्वनी धनगिरिस्तां ज्ञात्वोंचे विशुद्धधीः । एष गर्भो द्वितीर्यस्तै, भविती प्रव्रजायंहम् ॥१६॥