________________
भ्राताऽऽर्यशमितो नाम, सुनन्दाया: पुराऽग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्याहिसन्निधौं ॥१२॥ अन्वय :- पुरा सिंहगिरेः आचार्यस्य अंहिसन्निधौ आर्यशमितः नाम
सुनन्दायाः भ्राता परिव्रज्याम् अग्रहीत् । समास :- (१) अंहिसन्निधौ-अंहः सन्निधिः इति अंहिसन्निधिः,
___ तस्मिन् अंहिसन्निधौ । (ष. त. पु.) अन्यदा तु ऋतुस्नाताम् , सुनन्दा ब्रह्मधीरपि । भेजें धनगिरि गफलम्, कर्म हि नान्यों ॥१३॥ अन्वय :- अन्यदा तु ब्रह्मधीः अपि धनगिरिः ऋतुस्नातां सुनन्दां
भेजे हि भोगफलं कर्म अन्यथा न (स्यात्) । समास :- (१) ऋतुस्नाताम् - ऋतौ स्नाता इति ऋतुस्नाता, ताम्
ऋतुस्नाताम् । (स.त.पु.) (२) ब्रह्मधीः - ब्रह्मणि धीः यस्य सः इति ब्रह्मधीः ।
(व्यधि.ब.वी.) (३) भोगफलम्-भोगः फलं यस्य तद् इति भोगफलम्।
___ (समा.ब.वी.) इतश्चाष्टापदगिरौं, गौतमस्वामिना किल । प्ररूपितं पुण्डरीकाध्ययनं ावधारितम् ॥१४॥ पुरा येनं वैश्रमणसामानिकदिवौकसा । से प्रच्युविततार, सुनन्दास्तिोंदरे ॥१५॥
... [युग्मम्]