SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ૧પપ (३) पवनोत्क्षिप्ततूलवत् - (A) पवनेन उत्क्षिप्तम् इति पवनोत्क्षिप्तम् । (तृ.त.पु.) (B) पवनोत्क्षिप्तं च तद् तूलं च इति पवनोत्क्षिप्त तूलम् । (वि.पू.क.) (C) पवनोत्क्षिप्ततूलम् इव इति पवनोत्क्षिप्ततूलवत् । ___(तद्धित) तदा शय्यातरों दत्तनामा वज्रमहामुनेः । समाययौं सं हि वारिग्रहार्थं गतोऽभवत् ॥३२४॥ अन्वय :- तदा वज्रमहामुनेः दत्तनामा शय्यातरः वारिग्रहणार्थं गतः अभवत् सः हि समाययौ। समास :- (१) शय्यातरः - पूर्ववत् । (२) दत्तनामा - दत्तः नाम यस्य सः इति दत्तनामा । (समा.ब.वी.) (३) वज्रमहामुनेः - पूर्ववत्। (४) वारिग्रहणार्थम् - (A) वारिणः ग्रहणम् इति वारि ग्रहणम् । (ष.त.पु.) (B) वारिग्रहणस्य अर्थम् इति वारिग्रहणार्थम् । (ष.त.पु.) सङ्घनं सहितं वज्रस्वामिनं व्योमयायिनम् । निरीक्ष्यं मूर्धजाँशीघ्रमुत्खायैर्वमुवा, सैः ॥३२५॥ अन्वय :- सङ्घन सहितं व्योमयायिनं वज्रस्वामिनं निरीक्ष्य सः मूर्धजान् ___ शीघ्रम् उत्खाय एवम् उवाच।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy