________________
૧૫૪
(C) चर्मनिर्मितं रत्नम् इति चर्मरत्नम् । (म.प.लो.क.)
(D) चक्रभृतः चर्मरत्नम् इति चक्रभृच्चर्मरत्नम् । (ष.त.पु.)
(E) चक्रभृच्चर्मरत्नम् इव इति चक्रभृच्चर्मरत्नवत् । (तद्धित)
श्रीवज्रस्वामिनां सङ्घो', निर्दिष्टः सकलस्तदा । पोर्तें वणिक्सार्थं इवाधिरुरोह महापटें ॥३२२॥ अन्वय :- तदा श्रीवज्रस्वामिना निर्दिष्टः सकलः सङ्घः पोते वणिक्सार्थः इव महापटे अधिरुरोह ।
समास :- (१) श्रीवज्रस्वामिना - पूर्ववत् ।
(२) वणिक्सार्थ: - वणिजां सार्थः इति वणिक्सार्थः । (ष. त.पु.)
(३) महापटे - महाँश्चासौ पटश्च इति महापटः, तस्मिन् महापटे । (वि.पू.क.)
वज्रर्षिणां भगवत, विद्याशक्त्या प्रयुक्तया । उत्पुप्लुवे पटौं व्योम्निं, पवनोत्क्षिप्ततूलवत् ॥ ३२३॥ अन्वय :- भगवता वज्रर्षिणा प्रयुक्तया विद्याशक्त्या पटः पवनोत्क्षिप्ततूलवत् व्योम्नि उत्पुप्लुवे ।
समास :- (१) वज्रर्षिणा - पूर्ववत् । (२) विद्याशक्त्या - पूर्ववत् ।