________________
૧૫૩ (२) सुनन्दानन्दनम् - सुनन्दानन्दनः - पूर्ववत्, तं
सुनन्दानन्दनम् । अस्मान्दुःोर्णवादात्, कथंचिदपि तारयं । सङ्घप्रयोजने विद्योपयोगोऽपि ने दुष्यति ॥३२०॥ अन्वय :- अस्माद् दुःखार्णवाद् कथंचिद् अपि अस्मान् तारय
सङ्घप्रयोजने विद्योपयोगः अपि न दुष्यति । समास :- (१) दुःखार्णवात् -दुःखम् एव अर्णवः इति दुःखार्णवः,
तस्मात् दुःखार्णवात् । (अव.पू.क.) (२) सङ्घप्रयोजने-सङ्घस्य प्रयोजनम् इति सङ्घप्रयोजनम्,
तस्मिन् सङ्घप्रयोजने । (ष.त.पु.) (३) विद्योपयोगः - विद्यायाः उपयोगः इति
विद्योपयोगः । (ष.त.पु.) ततश्च वज्रों भगवान, विद्याशा गरिष्ठयो । पटं विच. विपुलम्, चक्र चर्मरत्नवत् ॥३२१॥ अन्वय :- ततः च भगवान् वज्रः गरिष्ठया विद्याशक्त्या
चक्रभृच्चचर्मरत्नवत् विपुलं पटं विचक्रे। समास :- (१) विद्याशक्त्या - विद्यायाः शक्तिः इति विद्याशक्तिः,
तया विद्याशक्त्या । (ष.त.पु.) (२) चक्रभृच्चर्मरत्नवत् - (A) चक्रं बिभर्ति इति
चक्रभृत् । (उप.तं.पु.) (B) चर्मणा निर्मितम् इति चर्मनिर्मितम् । (तृ.त.पु.)
७