SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ . १५६ समास :- (१) वज्रस्वामिनम् - पूर्ववत् । (२) व्योमयायिनम् - व्योम्नि याति इत्येवंशीलः इति ___ व्योमयायी, तं व्योमयायिनम् । (उप.त.पु.) (३) मूर्धजान् - मूनि जाताः इति मूर्धजाः, तान् मूर्धजान् । (उप.त.पु.) शय्यातरोऽहं युष्माकमभवं भगवन् ! पुरा । अद्यं साधर्मिकोऽप्यस्मि, निस्तारयसि कि न माम् ? ॥३२६॥ अन्वय :- भगवन् ! पुरा अहं युष्माकं शय्यातरः अभवम् अद्य सार्मिकः अपि अस्मि मां किं न निस्तारयसि ? । समास :- (१) शय्यातरः - पूर्ववत् । (२) सार्मिकः - (A) समानः धर्मः यस्य सः इति सधर्मा । (समा.ब.वी.) (B) सधर्माणः अयम् (संबन्धः) इति साधर्मिकः । __ (तद्धित) शय्यार्तरस्य ती वाचम्, श्रुत्वोपालम्भगर्भिताम् । दृष्ट्वा च लूनकेशं तम्, वज्रः सूत्रार्थमस्मरत् ॥३२७॥ अन्वय :- शय्यातरस्य उपालम्भगर्भितां तां वाचं श्रुत्वा लूनकेशं च तं दृष्ट्वा वज्रः सूत्रार्थम् अस्मरत् । समास :- (१) शय्यातरस्य - पूर्ववत् ।। (२) उपालम्भगर्भिताम् - उपालम्भेन गर्भिता इति उपालम्भगर्भिता, ताम् उपालम्भगर्भिताम् । (तृ.त.पु.) ९
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy