SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ २५ ૧૪૭ अन्वय :- इयं विद्या मया एव धरणीया, कस्यचित् न देया, हि अतः परम् अन्ये अल्पर्द्धयः अल्पसत्त्वाः च भाविनः । समास :- (१) अल्पर्द्धयः - अल्पा ऋद्धिः येषां ते इति अल्पर्द्धयः । (समा.ब.वी.) (२) अल्पसत्त्वाः - अल्पं सत्त्वं येषां ते इति अल्पसत्त्वाः । (समा.ब.वी.) अन्यदा पूर्वदिग्भांगाच्छ्रीव॑जोऽगीन्महामुनिः । सूर्यो मकरसङ्क्रान्ताविवापाच्याँ उदग्दिशम् ॥३११॥ अन्वय :- अन्यदा मकरसङ्क्रान्तौ सूर्यः अपाच्या (उदग्दिशम्) इव महामुनिः श्रीवज्रः पूर्वदिग्भागाद् उदग्दिशम् अगाद् । समास :- (१) पूर्वदिग्भागाद् - (A) पूर्वा च सा दिक् च इति पूर्वदिक् । (वि.पू.क.) (B) पूर्वदिशः भागः इति पूर्वदिग्भागः, तस्मात् पूर्वदिग्भागात् । (ष.त.पु.) (२) श्रीवज्रः - पूर्ववत् । (३) महामुनिः - पूर्ववत्। (४) मकरसङ्क्रान्तौ - मकरस्य संक्रान्तिः यस्मिन् सः इति मकरसङ्क्रान्तिः, तस्मिन् मकरसङ्क्रान्तौ । (व्यधि.ब.वी.) (५) उदग्दिशम्- उदक् चासौ दिक् च इति उदग्दिक्, ताम् उदग्दिशम् । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy