________________
૧૪૬ (B) महापरिज्ञानाम च तद् अध्ययनं च इति महा
परिज्ञाध्ययनम्, तस्मात् महापरिज्ञाध्ययनाद् ।
(म.प.लो.क.) ५) आचाराङ्गान्तरस्थिता - (A) आचाराणां कथनं यस्मिन्
तद् इति आचारकथनम् । (समा.ब.वी.) (B) आचारकथनम् अङ्गम् इति आचाराङ्गम् ।
(म.प.लो.क.) (C) आचाराङ्गस्य अन्तरम् इति आचाराङ्गान्तरम् ।
(ष.त.पु.) (D) आचाराङ्गान्तरे स्थिता इति आचाराङ्गान्तर
स्थिता । (स.त.पु.) बभाणे वज्रो भगवान या विद्यया मम । जम्बूद्वीपाद् भ्रमणेऽस्ति, शक्तिरामानुषोत्तरम् ॥३०९॥ अन्वय :- भगवान् वज्रः बभाण अनया विद्यया जम्बूद्वीपाद् आमा
नुषोत्तरं भ्रमणे मम शक्तिः अस्ति। समास :- (२) जम्बूद्वीपात्- जम्बूद्वीपः पूर्ववत्, तस्मात् जम्बूद्वीपात्।
(३) आमानुषोत्तरम् - आ मानुषोत्तरात् इति आमानुषो
त्तरम् । (अव्य.भा.) मैयेयं धरणीयैर्व, विद्या देया न कस्यचित् । अल्पयोऽल्पसत्त्वाचे, भाँविनोऽन्ये ह्यतः परम् ॥३१०॥