________________
૧૪૫
महापरिजध्ययनादाचाराङ्गान्तरस्थिता । विद्योद्दघे भगवंतः, सङ्घस्योपचिकीर्षुणों ॥३०८॥
(युग्मम्) अन्वय :- ततः अन्यदा भगवतः सङ्घस्य उपचिकीर्षुणा जन्मसंसि
द्धपदानुसृतिलब्धिना भगवता वज्रस्वामिना महापरिज्ञाध्ययनाद् आचाराङ्गान्तरस्थिता आकाशगामिनी विद्या
उद्दधे । समास :- (१) जन्मसंसिद्धपदानुसृतिलब्धिना - (A) जन्मतः संसिद्धा
इति जन्मसंसिद्धा । (पं.त.पु.) (B) पदानामनुसृतिः यस्यां सा इति पदानुसृतिः ।
(व्यधि.ब.वी.) (C) पदानुसृतिः नाम यस्याः सा इति पदानु
सृतिनामा । (समा.ब.वी.) (D) पदानुसृतिनामा लब्धिः इति पदानुसृतिलब्धिः।
(म.प.लो.क.) (E) जन्मसंसिद्धा पदानुसृतिलब्धिः यस्य सः इति
जन्मसंसिद्धपदानुसृतिलब्धिः, तेन जन्मसंसिद्ध
पदानुसृतिलब्धिना । (समा.ब.वी.) ... (२) वज्रस्वामिना - पूर्ववत् । (३) आकाशगामिनी - पूर्ववत् । (४) महापरिज्ञाध्ययनाद् - (A) महापरिज्ञा नाम यस्य
तद् इति महापरिज्ञानाम । (समा.ब.वी.)