SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ૧૪૩ (B) निर्वाणार्पणस्य लग्निका इति निर्वाणार्पणलग्निका, तां निर्वाणार्पणलग्निकाम् । (ष.त.पु.) बिभीतकतरुच्छायामिवानर्थप्रदायिनीम् । माँ कोर्षीद्विषयासक्तिम्, त्वत्पुत्री वच्मि तद्धितम् ॥३०४॥ अन्वय :- तद्धितं वच्मि (यद्) त्वत्पुत्री बिभीतकतरुच्छायाम् इव अनर्थप्रदायिनी विषयासक्तिं मा कार्षीत् । समास :- (१) बिभीतकतरुच्छायाम् - (A) बिभीतकः नाम यस्य सः इति बिभीतकनामा। (समा.ब.वी.) (B) बिभीतकनामा चासौ तरुश्च इति बिभीतकतरुः। (म.प.लो.क.) (C) बिभीतकतरोः छाया इति बिभीतकतरुच्छाया, तां बिभीतकतरुच्छायाम् । (ष.त.पु.) (२) अनर्थप्रदायिनीम् - (A) न अर्थः इति अनर्थः । (नब्.त.पु.) (B) अनर्थं प्रददाति इत्येवंशीला अनर्थप्रदायिनी, ताम् अनर्थप्रदायिनीम् । (उप.त.पु.) (३) विषयासक्तिम् - विषयाणाम् आसक्तिः इति विषयासक्तिः, तां विषयासक्तिम् । (ष.त.पु.) (४) त्वत्पुत्री - तव पुत्री इति त्वत्पुत्री । (ष.त.पु.) (५) तद्धितम् - तस्यै हितम् इति तद्धितम्, तद् तद्धितम् । (च.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy