SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ૧૪૧ (३) शरीरिणाम्-शरीरमस्ति येषाम् इति शरीरिणः, तेषां शरीरिणाम् । (तद्धित) ज्ञात्वा दुरन्तान् विषर्यान्, कथमङ्गीकरोम्यमूम् । ज्ञातैश्चौरैरसारोपि, ग्रहीतुं ने ही शक्यते ॥३००॥ अन्वय :- विषयान् दुरन्तान् ज्ञात्वा अमूं कथम् अङ्गीकरोमि ही ज्ञातैः चौरैः असारः अपि ग्रहीतुं न शक्यते । समास :- (१) दुरन्तान् - दुष्टः अन्तः येषां ते इति दुरन्ताः, तान् दुरन्तान् । (प्रादि.ब.वी.) (२) अङ्गीकरोमि - (A) न अङ्गम् इति अनङ्गम् । (नञ्.त.पु.) (B) अनङ्गम् अङ्गम् इव करोमि इति अङ्गीकरोमि । __(गति.त.पु.) (३) असारः - नास्ति सारं यस्मिन् सः इति असारः । (नञ्.ब.वी.) महानुभावं ! कन्या ते, यदि मय्येनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादामीवर्पि ॥३०१॥ अन्वय :- महानुभाव ! यदि ते कन्या मयि अनुरागिणी तद् मया उपात्तां प्रव्रज्याम् असौ अपि उपादत्ताम् । समास :- (१) महानुभाव! - महान् अनुभावः यस्यसः इति महानुभावः, तत्सम्बोधनं महानुभाव ! (समा.ब.वी.) (२) अनुरागिणी - अनुरागः अस्ति अस्या इति अनुरागिणी। (तद्धित)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy