________________
૧૩૩ अन्वय :- नगरप्रवेशे च वर्षिणा पुरक्षोभाभिशङ्कया शक्त्या आत्मनः
____ रूपं संक्षिप्तम् एव आसीत्। समास :- (१) वर्षिणा -वर्षिः - पूर्ववत्, तेन वर्षिणा।
(२) नगरप्रवेशे - नगरस्य प्रवेशः इति नगरप्रवेशः, तस्मिन्
नगरप्रवेशे । (ष.त.पु.) (३) पुरक्षोभाभिशङ्कया - (A) पुरस्य क्षोभः इति पुर
क्षोभः । (ष.त.पु.) (B) पुरक्षोभस्य अभिशङ्का इति पुरक्षोभाभिशङ्का, तया
____पुरक्षोभाभिशङ्कया। (ष.त.पु.) तदा चं भगवान्वज॑स्तेषां भावं मनोगतम् । संलापं च ज्ञानबलेनाज्ञासीदेतिशायिनों ॥२८५॥ अन्वय :- तदा च भगवान् वज्रः अतिशायिना ज्ञानबलेन तेषां
मनोगतं भावं संलापं च अज्ञासीद् । समास :- (१) मनोगतम् - मनसि गतः इति मनोगतः, तं मनोगतम्।
(स.त.पु.) (२) ज्ञानबलेन - ज्ञानस्य बलम् इति ज्ञानबलम्, तेन
ज्ञानबलेन । (ष.त.पु.) (३) अतिशायिना - अतिशेते इत्येवंशीलम् इति
अतिशायि, तेन अतिशायिना । (उप.त.पु.) द्वितीयेऽह्निं च वज्रेणं, विचक्रेऽनेकलब्धिनां । सहस्रपत्रं कमलम् , कमलाविष्टरोपमम् ॥२८६॥