SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ૧૩૩ अन्वय :- नगरप्रवेशे च वर्षिणा पुरक्षोभाभिशङ्कया शक्त्या आत्मनः ____ रूपं संक्षिप्तम् एव आसीत्। समास :- (१) वर्षिणा -वर्षिः - पूर्ववत्, तेन वर्षिणा। (२) नगरप्रवेशे - नगरस्य प्रवेशः इति नगरप्रवेशः, तस्मिन् नगरप्रवेशे । (ष.त.पु.) (३) पुरक्षोभाभिशङ्कया - (A) पुरस्य क्षोभः इति पुर क्षोभः । (ष.त.पु.) (B) पुरक्षोभस्य अभिशङ्का इति पुरक्षोभाभिशङ्का, तया ____पुरक्षोभाभिशङ्कया। (ष.त.पु.) तदा चं भगवान्वज॑स्तेषां भावं मनोगतम् । संलापं च ज्ञानबलेनाज्ञासीदेतिशायिनों ॥२८५॥ अन्वय :- तदा च भगवान् वज्रः अतिशायिना ज्ञानबलेन तेषां मनोगतं भावं संलापं च अज्ञासीद् । समास :- (१) मनोगतम् - मनसि गतः इति मनोगतः, तं मनोगतम्। (स.त.पु.) (२) ज्ञानबलेन - ज्ञानस्य बलम् इति ज्ञानबलम्, तेन ज्ञानबलेन । (ष.त.पु.) (३) अतिशायिना - अतिशेते इत्येवंशीलम् इति अतिशायि, तेन अतिशायिना । (उप.त.पु.) द्वितीयेऽह्निं च वज्रेणं, विचक्रेऽनेकलब्धिनां । सहस्रपत्रं कमलम् , कमलाविष्टरोपमम् ॥२८६॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy