SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ૧૩૧ (२) जातधी:- जाता धीः यस्य सः इति जातधीः । ___ (समा.ब.वी.) तदहा शस्तने चाहि, वजे कुर्वति देशनाम् । भक्तिमानागरों लोकः, परस्परमंदोऽवदत् ॥२८१॥ अन्वय :- तदहात् ह्यस्तने च अह्नि वजे देशनां कुर्वति भक्तिमान् ____ नागरः लोकः परस्परम् अदः अवदत् । समास :- (१) तदहात् - तच्च तद् अहश्च इति तदहम्, तस्मात् तदहात् । (वि.पू.क.) (२) ह्यस्तने - ह्यः भवः इति शस्तनः, तस्मिन् ह्यस्तने । (तद्धित) अहो! वज्रस्य सौस्वर्यम्', यदीयां धर्मदेशनाम् । आकाऽऽनन्दमग्नानाम्, मुक्त्यवस्थेवं जायते ॥२८२॥ अन्वय :- अहो ! वज्रस्य सौस्वर्यं यदीयां धर्मदेशनाम् आकर्ण्य आनन्दमग्नानां मुक्त्यवस्था इव जायते । समास :- (१) सौस्वर्यम् - (A) शोभनः स्वरः इति सुस्वरः । (सु.पू.क.) (B) सुस्वरस्य भावः इति सौस्वर्यम् । (तद्धित) (२) यदीयाम् - यस्य इयम् इति यदीया, तां यदीयाम् । (तद्धित) (३) धर्मदेशनाम् - पूर्ववत् ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy