SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ૧૨૯ (C) आभिजात्यस्य सखी इति आभिजात्यसखी, ताम् आभिजात्यसखीम् । (ष.त.पु.) (२) मत्पुण्यैः - मम पुण्यानि इति मत्पुण्यानि, तैः मत्पुण्यैः । (ष.त.पु.) एष प्रायेणं ने स्थास्तुद्यैवैह गच्छति । किं ज्ञायते कदाऽप्येति भूयोऽप्युड्डीनपक्षिवत् ॥२७७॥ अन्वय :- प्रायेण एष न स्थास्नुः यदि अद्य एव गच्छति भूयः अपि कदा अपि उड्डीनपक्षिवत् इह एति किं ज्ञायते । समास :- (१) स्थास्नु:-तिष्ठति इत्येवंशीलः इति स्थास्नुः । (उप.त.पु.) (२) उड्डीनपक्षिवत्- (A) उड्डीनश्चासौ पक्षी च इति उड्डीनपक्षी । (वि.पू.क.) (B) उड्डीनपक्षी इव इति उड्डीनपक्षिवत् । (तद्धित) तस्मादल विलम्बेन, देहि वज्रार्य तातं ! माम् । चिरकौमारदीनां माम्, पश्यन्कि में हिँ दूयसें ॥२७८॥ अन्वय :- तात ! तस्माद् विलम्बेन अलं मां वज्राय देहि हि चिरकौमारदीनां मां पश्यन् किं न दूयसे । समास :- (१) चिरकौमारदीनाम् - (A) कुमार्याः भावः इति कौमारम् । (तद्धित) (B) चिरात् कौमारम् इति चिरकौमारम् । (प्रा. कर्म.) (C) चिरकौमारेण दीना इति चिरकौमारदीना, तां चिरकौमारदीनाम् । (तृ.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy