________________
૧૨૬ एतावताऽपि धन्योऽस्मि, दृष्टो वज्रमुनिर्मयो । किं पुर्नस्तन्मुखार्द्धर्ममश्रौषमहार्हतम् ॥२६९॥ अन्वय :- मया वज्रमुनिः दृष्टः एतावता अपि धन्यः अस्मि किम्
___पुनः अहं तन्मुखाद् आर्हतं धर्मम् अश्रौषम् । समास :- (१) वज्रमुनिः - (A) वज्रः नाम यस्य सः इति
वज्रनामा । (समा.ब.वी.) (B) वज्रनामा मुनिः इति वज्रमुनिः । (म.प.लो.क.) (२) तन्मुखाद् - तस्य मुखम् इति तन्मुखम्, तस्मात्
तन्मुखात् । (ष.त.पु.) (३) आर्हतम् - अर्हता उक्तः इति आर्हतः, तम् आर्हतम्
। (तद्धित) हैं देव्यस्तयमै,ि वर्षि द्रष्टमर्हथ । त्वरित यात ऋषयों, नैकत्रस्थाः समीरवत् ॥२७०॥ अन्वय :- हे देव्यः ! यूयम् अपि वर्षि द्रष्टम् अर्हथ समीरवत्
ऋषयः एकत्रस्थाः न तद् त्वरितं यात । समास :- (१) वर्षिम् - वर्षिः - पूर्ववत्, तम् वर्षिम् ।
(२) एकत्रस्थाः - (A) एकस्मिन् स्थाने इति एकत्र ।
(तद्धित)
(B) एकत्र तिष्ठन्तीति एकत्रस्थाः । (उप.त.पु.)
(३) समीरवत् - समीरः इव इति समीरवत् । (तद्धित) रायः प्रोचुः स्वयमपि, तं विवन्दिषवौं वयम् ।। त्वदाऽऽज्ञाऽप्यंत्रं यदभूत प्राप्ती तृषितैः सरित् ॥२७१॥
५
.
४