________________
૧૨૫
तं वन्दित्वा चं दृष्ट्वाँ चं, तर्द्धतुं निशम्य च I मम गात्रं च नेत्रे र्च, श्रोत्रे चौगुः कृतार्थताम् ॥ २६७॥ अन्वय :- तं च दृष्ट्वा मम नेत्रे च वन्दित्वा च गात्रं च तद्धर्मं तु निशम्य श्रोत्रे च कृतार्थताम् अगुः ।
(१) तद्धर्मम् – (A) तेन उक्तः इति तदुक्तः । (तृ.त.पु.) (B) तदुक्तः धर्मः इति तद्धर्मः, तं तद्धर्मम् । (म.प.लो.क.)
(२) कृतार्थताम् – (A) कृतः अर्थः येन सः इति कृतार्थ: । (समा.ब.व्री.)
(B) कृतार्थस्य भावः इति कृतार्थता, तां कृतार्थताम् । (तद्धित )
समास :
इदमेव दिन मन्ये, दिनत्वेन सुलोचनः ! | अभर्वद्यत्रं वज्रर्षेर्ज्ञानादित्यस्य दर्शनम् ॥२६८॥
अन्वय :- सुलोचना: ! इदम् एव दिनं दिनत्वेन मन्ये यत्र ज्ञानादित्यस्य वज्रर्षेः दर्शनम् अभवत् ।
शोभने लोचने यासां ताः इति
समास :- (१) सुलोचना: !
-
सुलोचना:, तत्संबोधनं सुलोचनाः ! । (अव्य.ब.व्री.)
(२) वज्रर्षे: पूर्ववत् ।
(३) ज्ञानादित्यस्य
ज्ञानम् एव आदित्यः इति ज्ञानादित्यः, तस्य ज्ञानादित्यस्य । (अव.पू.क.)
-