SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ सर्वे प्रियंवदाः सर्वे, करुणारससागरीः । सर्वेऽपि समताभाजैः, सैर्वेऽपिं ममतोज्झितः ॥२५५॥ को नाम वज्रस्वामीति, मैं जानामि करोमि किम् । स एवं भगवानाद, वन्द्यौं' गच्छस्यै नायकैः ॥ २५६ ॥ (त्रिभिर्विशेषकम् ) अन्वय :- तान् तु दृष्ट्वा स निदध्यौ अमी सर्वे द्युतिशालिनः, सर्वे अपि च मधुराकाराः, सर्वे अपि विकसन्मुखाः, सर्वे प्रियंवदाः, सर्वे करुणारससागराः, सर्वे अपि समताभाजः, सर्वे अपि ममतोज्झिता: (सन्ति) नाम गच्छस्य नायकः, आदौ वन्द्यः भगवान् वज्रस्वामी एव कः इति न जानामि किं करोमि ? समास :- (१) द्युतिशालिनः - द्युतिना शालन्ते इत्येवंशीलाः इति द्युतिशालिनः । (उप. त.पु.) (२) मधुराकाराः - मधुरः आकारः येषां ते इति मधुराकारा: । (समा.ब. व्री.) (३) विकसन्मुखाः - विकसद् मुखं येषां ते इति विकसन्मुखाः । (समा.ब. व्री.) (४) प्रियंवदा: - प्रियं वदन्ति इति प्रियंवदाः । (उप. त.पु.) (५) करुणारससागराः (A) करुणा एव रसः इति करुणारसः । (अव.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy