SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ૧૧૧ ७ (३) अन्नपानादि - (A) अन्नं च तद् पानं च इति अन्नपाने । (इ.द्व.) (B) अन्नपाने आदौ यस्मिन् तद् इति अन्नपानादि ___ तद् अन्नपानादि । (व्यधि.ब.वी.) वज्रस्वाम्यपिं भगवान्, मुनिपञ्चशतीवृतः । विजहार महीं भव्यजनकैरवचन्द्रमाः ॥२३९॥ अन्वय :- भव्यजनकैरवचन्द्रमाः मुनिपञ्चशतीवृतः भगवान् वज्र स्वामी अपि महीं विजहार । समास :- (१) वज्रस्वामी - पूर्ववत् । (२) मुनिपञ्चशतीवृतः - (A) पञ्चानां शतानां समाहारः इति पञ्चशती । (द्विगु.क.) (B) मुनीनां पञ्चशती इति मुनिपञ्चशती। (ष.त.पु.) (C) मुनिपञ्चशत्या वृतः इति मुनिपञ्चशतीवृतः । (तृ.त.पु.) (३) भव्यजनकैरवचन्द्रमाः - (A) भव्याश्च ते जनाश्च इति भव्यजनाः । (वि.पू.क.) (B) भव्यजनाः एव कैरवाः इति भव्यजनकैरवाः । (अव.पू.क.) (C) भव्यजनकैरवान् उल्लासयतीति भव्यजनकैर वोल्लासी । (उप.त.पु.) (D) भव्यजनकैरवोल्लासी चासौ चन्द्रमाश्च इति भव्यजनकैरवचन्द्रमाः । (म.प.लो.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy