________________
૧૧૦
समास :- (१) पूर्वानुज्ञायाम् – पूर्वानज्ञा-पूर्ववत्, तस्यां
पूर्वानुज्ञायाम् । (ष.त.पु.) (२) जृम्भकामरैः - (A) जृम्भकः जातिः येषां ते इति
जृम्भकजातयः । (समा.ब.वी.) (B) जृम्भकजातयः अमराः इति जृम्भकामराः, तैः
जृम्भकामरैः । (म.प.लो.क.) (३) दिव्यकुसुमप्रकरादिभिः - (A) दिवि भवानि इति
दिव्यानि । (तद्धित) (B) दिव्यानि च तानि कुसुमानि च इति दिव्यकुसु
मानि । (वि.पू.क.) (C) दिव्यकुसुमानां प्रकरः इति दिव्यकुसुमप्रकरः ।
(ष.त.पु.) (D) दिव्यकुसुमप्रकरः आदौ येषां ते इति दिव्य
कुसुमप्रकरादयः, तैः दिव्यकुसुमप्रकरादिभिः ।
(व्यधि.ब.वी.) अर्पयित्वा सिंहगिर्याचार्यों वज्रमुर्गणम् । प्रत्याख्यायान्नपानादि,कालं कृत्वा सुरोऽभवत् ॥२३८॥ अन्वय :- सिंहगिर्याचार्यः वज्रमुनेः गणम् अर्पयित्वा अन्नपानादि
प्रत्याख्याय कालं कृत्वा सुरः अभवत् । समास :- (१) सिंहगिर्याचार्यः - (A) सिंहगिरिः नाम यस्य सः
इति सिंहगिरिनामा। (समा.ब.वी.) (B) सिंहगिरिनामा आचार्यः इति सिंहगिर्याचार्यः ।
__ (म.प.लो.क.) (२) वज्रमुनेः - (A) वज्रमुनिः पूर्ववत्, तस्य वज्रमुनेः ।