SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ૧૧૦ समास :- (१) पूर्वानुज्ञायाम् – पूर्वानज्ञा-पूर्ववत्, तस्यां पूर्वानुज्ञायाम् । (ष.त.पु.) (२) जृम्भकामरैः - (A) जृम्भकः जातिः येषां ते इति जृम्भकजातयः । (समा.ब.वी.) (B) जृम्भकजातयः अमराः इति जृम्भकामराः, तैः जृम्भकामरैः । (म.प.लो.क.) (३) दिव्यकुसुमप्रकरादिभिः - (A) दिवि भवानि इति दिव्यानि । (तद्धित) (B) दिव्यानि च तानि कुसुमानि च इति दिव्यकुसु मानि । (वि.पू.क.) (C) दिव्यकुसुमानां प्रकरः इति दिव्यकुसुमप्रकरः । (ष.त.पु.) (D) दिव्यकुसुमप्रकरः आदौ येषां ते इति दिव्य कुसुमप्रकरादयः, तैः दिव्यकुसुमप्रकरादिभिः । (व्यधि.ब.वी.) अर्पयित्वा सिंहगिर्याचार्यों वज्रमुर्गणम् । प्रत्याख्यायान्नपानादि,कालं कृत्वा सुरोऽभवत् ॥२३८॥ अन्वय :- सिंहगिर्याचार्यः वज्रमुनेः गणम् अर्पयित्वा अन्नपानादि प्रत्याख्याय कालं कृत्वा सुरः अभवत् । समास :- (१) सिंहगिर्याचार्यः - (A) सिंहगिरिः नाम यस्य सः इति सिंहगिरिनामा। (समा.ब.वी.) (B) सिंहगिरिनामा आचार्यः इति सिंहगिर्याचार्यः । __ (म.प.लो.क.) (२) वज्रमुनेः - (A) वज्रमुनिः पूर्ववत्, तस्य वज्रमुनेः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy