________________
૧૦૮
(B) तद्वाचनानां प्रदानम् इति तद्वाचनाप्रदानम्, तेन
तद्ववाचनाप्रदानेन । (ष.त.पु.) ततश्च दशपूर्वी तम्, भद्रगुप्तोऽध्यजीगपत् । गुरौरजनितक्लेशों , वज्रोऽर्थं दशपूर्व्यभूत् ॥२३३॥ अन्वय :- ततः च भद्रगुप्तः तं दशपूर्वीम् अध्यजीगपत् गुरोः
____ अजनितक्लेशः वज्रः अथ दशपूर्वी अभूत् । समास :- (१) दशपूर्वीम् - पूर्ववत् ।
(२) अजनितक्लेशः - (A) न जनितः इति अजनितः
। (नञ्.त.पु.) (B) अजनितः क्लेशः येन सः इति अजनितक्लेशः ।
(समा.ब.वी.) (३) दशपूर्वी- (A) दशपूर्वम् - पूर्ववत् ।
. (B) दशपूर्वमधीतं येन इति दशपूर्वी । (तद्धित) यत्रं चोध्येतुमारब्धम्, ग्राह्यीनुज्ञापि तत्रं हि । इति सिंहगिरें: पार्थे, वज्रों गन्तुमचिन्तयत् ॥२३४॥ अन्वय :- यत्र च अध्येतुम् आरब्धं तत्र अपि हि सिंहगिरेः पार्श्वे
गन्तुम् अनुज्ञा ग्राह्या इति वज्रः अचिन्तयत् । इत्या॑पृच्छ्य' भद्रगुप्तम्, वज्रों दशपुर पुर्नः । अधीतदशपूर्वोउँगाई, गृहीताम्बुंरि वाम्बुदः ॥२३५॥ अन्वय :- इति भद्रगुप्तम् आपृच्छ्य गृहीताम्बुः अम्बुदः इव
अधीतदशपूर्वः वज्रः पुनः दशपुरम् अगाद् । समास :- (१) अधीतदशपूर्वः - (A) दशपूर्वम् - पूर्ववत् ।