________________
103
वज्रोंऽपिं नगरीद्वारे, शर्वरींमतिवाह्य च । प्रभातेऽगार्द्धद्रगुप्ताचार्यवर्यप्रतिश्रयम् ॥२२२॥
अन्वय :- वज्रः अपि नगरीद्वारे शर्वरीम् अतिवाह्य प्रभाते च भद्रगुप्ताचार्यवर्यप्रतिश्रयम् अगाद् ।
समास :- (१) नगरीद्वारे नगर्या : द्वारम् इति नगरीद्वारम्, तस्मिन् नगरीद्वारे । (ष. त.पु.)
(२) भद्रगुप्ताचार्यवर्यप्रतिश्रयम् (A) भद्रगुप्ताचार्य:
-
पूर्ववत् ।
(B) भद्रगुप्ताचार्यश्चासौ वर्यश्च इति भद्रगुप्ताचार्यवर्यः । (वि. उत्त.क.)
-
(C) भद्रगुप्ताचार्यवर्यस्य प्रतिश्रयः इति भद्रगुप्ताचार्यवर्यप्रतिश्रयः तं भद्रगुप्ताचार्यवर्यप्रतिश्रयम् ।
,
(ष. त.पु.)
दूरतो वज्रमालोक्य, गुरुरिन्दुमिवार्णवः । उल्लासं" कलयामार्से, परं परमया मुदां ॥२२३॥
अन्वय :- अर्णव: इन्दुम् इव गुरु: दूरतः वज्रम् आलोक्य परमया मुदा परम् उल्लासं कलयामास ।
आचार्योऽध्याय देहों ! में, सौभाग्येनास्य धीरिति । 'किमालिङ्गम्यहमुङ्कर्मारोपयामि च ॥ २२४॥
१४
अन्वय :- आचार्यः अध्यायद् अहो ! अस्य सौभाग्येन मे इति धी: अहम् किं अमुम् आलिङ्गामि अङ्कं च आरोपयामि । समास :- (१) सौभाग्येन – (A) सौभाग्यम् - पूर्ववत्, तेन
सौभाग्येन ।