SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 103 वज्रोंऽपिं नगरीद्वारे, शर्वरींमतिवाह्य च । प्रभातेऽगार्द्धद्रगुप्ताचार्यवर्यप्रतिश्रयम् ॥२२२॥ अन्वय :- वज्रः अपि नगरीद्वारे शर्वरीम् अतिवाह्य प्रभाते च भद्रगुप्ताचार्यवर्यप्रतिश्रयम् अगाद् । समास :- (१) नगरीद्वारे नगर्या : द्वारम् इति नगरीद्वारम्, तस्मिन् नगरीद्वारे । (ष. त.पु.) (२) भद्रगुप्ताचार्यवर्यप्रतिश्रयम् (A) भद्रगुप्ताचार्य: - पूर्ववत् । (B) भद्रगुप्ताचार्यश्चासौ वर्यश्च इति भद्रगुप्ताचार्यवर्यः । (वि. उत्त.क.) - (C) भद्रगुप्ताचार्यवर्यस्य प्रतिश्रयः इति भद्रगुप्ताचार्यवर्यप्रतिश्रयः तं भद्रगुप्ताचार्यवर्यप्रतिश्रयम् । , (ष. त.पु.) दूरतो वज्रमालोक्य, गुरुरिन्दुमिवार्णवः । उल्लासं" कलयामार्से, परं परमया मुदां ॥२२३॥ अन्वय :- अर्णव: इन्दुम् इव गुरु: दूरतः वज्रम् आलोक्य परमया मुदा परम् उल्लासं कलयामास । आचार्योऽध्याय देहों ! में, सौभाग्येनास्य धीरिति । 'किमालिङ्गम्यहमुङ्कर्मारोपयामि च ॥ २२४॥ १४ अन्वय :- आचार्यः अध्यायद् अहो ! अस्य सौभाग्येन मे इति धी: अहम् किं अमुम् आलिङ्गामि अङ्कं च आरोपयामि । समास :- (१) सौभाग्येन – (A) सौभाग्यम् - पूर्ववत्, तेन सौभाग्येन ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy