SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ अन्वय :- यद् मम करात् क्षीरपूर्णं पतद्ग्रहम् आदाय कश्चिद् आगन्तुकः अपिबत् परमां च तृप्तिम् अगात् । समास :- (१) क्षीरपूर्णम्-क्षीरेण पूर्णः इति क्षीरपूर्णः तम् क्षीरपूर्णम् । (तृ.त.पु.) (२) पतद्ग्रहम्-पतन्तं गृह्णाति इति पतद्ग्रहः, तम् पतद्ग्रहम् । (उप.त.पु.) शिष्येभ्यः कथयामार्स , गुरुः स्वप्नं च तं प्रगें । तस्यार्थं विविध ऽपि, यथाप्रज्ञं व्यचारयन् ॥२२०॥ अन्वय :- गुरुः प्रगे तं स्वप्नं शिष्येभ्यः कथयामास ते अपि च तस्य विविधम् अर्थं यथाप्रज्ञं व्यचारयन् । समास :- (१) यथाप्रज्ञम् - प्रज्ञाम् अनतिक्रम्य इति यथाप्रज्ञम् । (अव्य.भा.) गुरुरूचे ने जानीथाँतिथिः कोऽप्यागमिष्यति । सं सार्थं सूत्रमस्मत्तः सर्वमादास्यते सुधीः ॥२२१॥ अन्वय :- गुरुः ऊचे न जानीथ कोऽपि अतिथिः आगमिष्यति सुधीः सः अस्मत्तः सार्थं सर्वं सूत्रम् आदास्यते । समास :- (१) अतिथि:-न विद्यते तिथिः यस्य सः इति अतिथिः । __ (नञ्.ब.वी.) (२) सार्थम् - अर्थेन सह वर्तते यद् तद् इति सार्थम् । (सह.ब.वी.) (३) अस्मत्तः - अस्मभ्यम् इति अस्मत्तः । (तद्धित) (४) सुधी:-पूर्ववत् ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy