SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - ૯૮ (B) दशपूर्वस्य ग्रहणम् इति दशपूर्वग्रहणम्, तस्मिन् दशपूर्वग्रहणे । (ष.त.पु.) अथवाऽस्त्येवं हुँ वर्ज:, कृतमीदृशचिन्तयां । पदानुसारिलब्ा हिं, दृष्टप्रत्यय एर्षं नः ॥२११॥ अन्वय :- अथवा ईदृशचिन्तया कृतं हुं नः पदानुसारिलब्ध्या दृष्टप्रत्ययः एष हि वज्रः अस्ति एव । समास :- (१) ईदृशचिन्तया-ईदृशी च सा चिन्ता च इति ईदृशचिन्ता, तया ईदृशचिन्तया । (वि.पू.क.) (२) पदानुसारिलब्ध्या - (A) पदानि अनुसरति इत्येवंशीला इति पदानुसारिणी । (उप.त.पु.) (B) पदानुसारिणी चासौ लब्धिश्च इति पदानु सारिलब्धिः, तया पदानुसारिलब्ध्या । (वि.पू.क.) (३) दृष्टप्रत्ययः- दृष्टः प्रत्ययः यस्मिन् सः इति दृष्ट प्रत्ययः । (समा.ब.वी.) इत्यादिर्शद् गुरूंर्वज्रम, त्वं वत्सोज्जयिनी व्रज। तंत्राधीष्व दशपूर्वीम्, भद्रगुप्तगुरोर्मुखात् ॥२१२॥ अन्वय :- वत्स ! त्वम् उज्जयिनीं व्रज तत्र भद्रगुप्तगुरोः मुखात् दशपूर्वीम् अधीष्व इति गुरुः वज्रम् आदिशद् । समास :- (१) दशपूर्वीम् - दशपूर्वी-पूर्ववत्, तां दशपूर्वीम् । (२) भद्रगुप्तगुरोः - (A) भद्रगुप्तः नाम यस्य सः इति भद्रगुप्तनामा । (समा.ब.वी.) १६.
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy