SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ૯૭ अन्वय :- तदा च उज्जयनीपुर्यां सम्पूर्णदशपूर्वभृत् आचार्यः अस्ति तद् एतस्माद् दशपूर्वी अपि आदेया । 1 समास :- (१) उज्जयनीपुर्याम् – (A) उज्जयनी नाम यस्याः सा इति उज्जयनीनामा । ( समा. ब. व्री.) (B) उज्जयनीनामा पुरी इति उज्जयनीपुरी, तस्याम् उज्जयनीपुर्याम् । (म.प.लो.क.) (२) सम्पूर्णदशपूर्वभृत् - (A) दशानां पूर्वाणां समाहारः इति दशपूर्वम् । ( द्विगु. क.) (B) संपूर्णं च तद् दशपूर्वं च इति संपूर्णदशपूर्वम् । (वि.पू.क.) (C) संपूर्णदशपूर्वं बिभर्ति इति संपूर्णदशपूर्वभृत् । (उप.त.पु.) (३) दशपूर्वी - दशपूर्ववत् । एकादशाङ्गीपाठोंऽपिं येषां कष्ट भृशम् । तेऽस्मच्छिष्या दशपूर्वग्रहर्णे कथमींशताम् ॥ २९०॥ अन्वय :- येषाम् एकादशाङ्गीपाठः अपि भृशं कष्टायते ते अस्मच्छिष्याः दशपूर्वग्रहणे कथम् ईशताम् । कष्टाय कष्टाय क्रामति इति कष्टायते । कष्टकक्ष० ३।४।३१... क्यङ् । समास :- (१) एकादशाङ्गीपाठः - (A) एकादशाङ्गी - पूर्ववत् । (B) एकादशाङ्ग्याः पाठः इति एकादशाङ्गीपाठः - (ष. त.पु.) (२) दशपूर्वग्रहणे - (A) दशपूर्वम् पूर्ववत् । -
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy