________________
૯૭
अन्वय :- तदा च उज्जयनीपुर्यां सम्पूर्णदशपूर्वभृत् आचार्यः अस्ति तद् एतस्माद् दशपूर्वी अपि आदेया ।
1
समास :- (१) उज्जयनीपुर्याम् – (A) उज्जयनी नाम यस्याः सा इति उज्जयनीनामा । ( समा. ब. व्री.)
(B) उज्जयनीनामा पुरी इति उज्जयनीपुरी, तस्याम् उज्जयनीपुर्याम् । (म.प.लो.क.)
(२) सम्पूर्णदशपूर्वभृत् - (A) दशानां पूर्वाणां समाहारः इति दशपूर्वम् । ( द्विगु. क.)
(B) संपूर्णं च तद् दशपूर्वं च इति संपूर्णदशपूर्वम् । (वि.पू.क.)
(C) संपूर्णदशपूर्वं बिभर्ति इति संपूर्णदशपूर्वभृत् ।
(उप.त.पु.)
(३) दशपूर्वी - दशपूर्ववत् ।
एकादशाङ्गीपाठोंऽपिं येषां कष्ट भृशम् । तेऽस्मच्छिष्या दशपूर्वग्रहर्णे कथमींशताम् ॥ २९०॥
अन्वय :- येषाम् एकादशाङ्गीपाठः अपि भृशं कष्टायते ते अस्मच्छिष्याः दशपूर्वग्रहणे कथम् ईशताम् ।
कष्टाय कष्टाय क्रामति इति कष्टायते । कष्टकक्ष० ३।४।३१... क्यङ् ।
समास :- (१) एकादशाङ्गीपाठः - (A) एकादशाङ्गी - पूर्ववत् । (B) एकादशाङ्ग्याः पाठः इति एकादशाङ्गीपाठः
-
(ष. त.पु.)
(२) दशपूर्वग्रहणे - (A) दशपूर्वम् पूर्ववत् ।
-