SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ - ૯૨ समास :- (१) गुरुगुणान्वितः - (A) गुरवश्च इमे गुणाश्च इति गुरुगुणाः । (वि.पू.क.) (B) गुरुगुणैः अन्वितः इति गुरुगुणान्वितः । (तृ.त.पु.) (२) कुन्दकलिकामात्रः (A) कुन्दस्य कलिका इति कुन्दकलिका । (ष.त.पु.) (B) कुन्दकलिका एव इति कुन्दकलिकामात्रः । ____ (मयू.व्यं.कर्म.) आचार्यवर्या' जर्गदुर्भवेत्वेवं तपोधनाः!। किन्त्वसौं नींवमन्तव्यो, विद्यावृद्धोऽर्भकोऽपि हि ॥२००॥ अन्वय :- आचार्यवर्याः जगदुः तपोधनाः ! एवं भवतु किन्तु " अर्भकः अपि हि विद्यावृद्धः असौ न अवमन्तव्यः । समास :- (१) आचार्यवर्याः - आचार्येषु वर्याः इति आचार्यवर्याः । (स.त.पु.) (२) तपोधनाः! - तपः धनम् येषां ते इति तपोधनाः, तत्सम्बोधनं तपोधनाः! । (समा.ब.वी.) (३) विद्यावृद्धः-विद्यया वृद्धः इति विद्यावृद्धः । (तृ.त.पु.) अगमाम वयं ग्राममाार्योऽयं च वोऽपितः। अत एवं यथा विथ , यूयमस्येदृशान् गुणान् ॥२०१॥ अन्वय :- यथा यूयम् अस्य ईदृशान् गुणान् वित्थ अत एव अयम् आचार्यः वः अर्पितः वयं च ग्रामम् अगमाम । अन्यथा वाचनाचार्यपदवी' नायमर्हति । गुर्वदत्तं यतोऽनेन, कर्णश्रुयाँऽऽदर्दै श्रुतम् ॥२०२॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy