SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भूत भावी चोवीशी (३) ગત ચાવીશી નામઃ ॥ १ ॥ उत्सर्पिण्यामतीतायां, चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी, सागरोऽथ महायशाः विमलः सर्वानुभूतिः, श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्व, स्वाम्यथो मुनिसुव्रतः सुमतिः शिवगतिश्चैवास्तागोऽथ निमीश्वरः । अनिलो यशोधराख्यः, कृतार्थोऽथ जिनेश्वरः ॥ ३॥ शुद्धमतिः शिवकरः, स्यन्दनश्चाथ सम्प्रतिः । ॥ २ ॥ अभि. चिन्ता, देवाधि. कां., श्लो. ५०-५२ ४ महायशा. ૫ ગઇ ઉત્સર્પિણીના ચાવીશ તીર્થંકરાનાં નામ छे-१ ठेवणज्ञानी. २ निर्वाणी 3 सागर. विभव सर्वानुभूति ७ श्रीधर ८ छत्त तीर्थ १२. ८ हामोहर. १० सुतेन ११ स्वाभी. १२ मुनिसुव्रत १३ सुमति. ૧૪ શિવગતિ. ૧૫ અસ્તાગ. ૧૬ નિમીશ્વર. ૧૭ અનિલ. ૧૮ શેાધર. ૧૯ કૃતાર્થ. ૨૦ જિનેશ્વર ૨૧ શુદ્ધમતિ. २२ शिव४२. २३ स्य४न अने २४ संप्रति १-3. આ પ્રમાણે
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy