SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ૧ ૩૦ ૦ यस्तु मत्स्यानि मांसानि ४५ | यस्य त्रिवर्गशून्यानि १९६ यस्तु मोहेन वाऽन्यस्माद ५५८ | यस्य न ज्ञायते शीलम् ११३८ यस्तु वृन्ताक-कालिङ्ग- १२८ यस्य नास्ति स्वयं प्रज्ञा १२४५ यस्तु संवत्सरं पूर्णम् १०५० यस्य निखिलाश्च दोषाः ५०७ यस्तु सुप्ते हृषिकेशे १४२ यस्य पादयुगपर्युपासनानो३०७ यस्त्यक्त्वा तृणवत् . १२८ यस्य प्रज्ञा जगल्लोकहिता-८४२ यस्थिन्द्रियाणि मनसा ९०८ | यस्य बुद्धिर्बलं तस्य ८९ यस्माश्च बद्धयते कर्म ११ यस्य रागादिदोषेण ११४ यस्मादाविर्भवति विततिः २५० यस्य लोके दया नास्ति ८५५ यस्माद् विघ्नपरम्पराः ४३७ यम्य वित्तं न दानाय १२१६ यस्मिन् कुले यः पुरुषः प्रधान: यस्य सर्वे समारम्भाः ८५८ यस्य स्वरोऽथ नाभा ८२२ यस्मिन् कृते कर्मणि ८६१ यस्याग्रे वर्तते वित्तम् १२११ यस्मिन् गृहे सदा नाथ १३० यस्या धवो माधववासुदेवः १३५ यस्मिन् देशे न सम्मानः ८९९ यस्यास्तिस्य मित्राणि १२१३ यस्मिन् मटे भयं नास्ति यस्याऽस्ति वित्तं स नरः कुलीनः ...निग्रहा... १०८६ ૧૨૧૨ यस्मिन् मष्टे भयं नास्ति यस्याः प्रसादादशोऽपि १२१० ...निग्रहो... ८७७ | यस्येन्द्रियाणि विषयेषु ४८५ यस्मै ददाति विवरम् १३०५ यः कर्मपुद्गलादानच्छेदः ७५६ यस्य कार्यमशक्यं स्यात् ११९४ | यः काकिणीमप्यपथप्रपन्नाम् यस्य क्षेत्रं नदीतीरे १५६ ૧૨૨૧ यस्य चात्मसमो लोकः ८४५ | यः कुर्यात् सर्वकायाणि १०१० यस्य चित्तं दयास्यूतम् ८९८ | यः क्षोणी निजकां न रक्षति यस्य चित्तं द्रवीभूतम् ८०७ ૧૧૦૦ यस्य चित्तं प्रविक्षिप्तम् ५२४ | यः परवादे मूकः ૯૧૨ यस्य ज्ञानमनन्तमप्रतिहतम् ४८८ | यः परेणोपविष्टस्तु (૩૯૮
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy