SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ૪૧૪ यदमीष महर्षीणाम् यदयं स्वामी यदिदं सद्म ३२८ यदा किञ्चिशोऽहम् यदाचरन्ति विद्वांसः ૧૨૦૬ ૧૧૦૮ यदा ध्यायति यद्योगी यदा न कुरुते पापम् यदा मनसि सञ्जातम् यदा यदा हि धर्मस्य यदा सर्वपरद्रव्यम् यदा सर्वे परद्रव्यम् यदा सर्वं परित्यज्य यदा सर्वानृतभ्यक्तम् यदि ग्रावा तोये तरति यदि नास्तमिते सूर्ये ૫૦૯ ૬૭૯ }૯૭ ૫૬૯ ८४४ ૬૮ १७८ १७८ ૩૦ ૪૧૦ यदि पुत्राद्भवेत् स्वर्गः १४३२ यदि भवति समुद्रः ૯૧ ११५० यदि यशांश्व वृक्षांश्च यदि रामा यदि च रमा यदि वहति त्रिदण्डम् यदि सङ्कहपतो हिंसाम यदि सत्सङ्गनिरतः यदि क्रियते कर्म यदि भवति सौख्यम् ८२, ३३५ यदीच्छसि वशीकर्तुम ३७४ यदुत्साही सदा मत्र्यः १२१४ यदेव किश्चिद विषम प्रकल्पि - तम् ३२५ ૨૮ ૩૯ ८८३ १६ ३४ ૫૪ यदेव जायते भेदः ७८४ यद् ददाति यदश्नाति ૧૨૧૬ यद् ददासि विशिष्टेभ्यः ४०७ यद् दुरापं दुराराध्यम् यद् दुर्गामटवीमन्ति २८४ यद् देवैरपि दुर्लभं च घटते ४०४ ४२७ ५८१. ૧૩ यद्वारे हृदयं हृदा ननु यद् ध्यायति यत् कुरुते यद्भक्तेः फलमर्हदादिपदवी ७२५ यद्यपि बहु नाधीषे यद्यल्पेऽपि हृते द्रव्ये यद्याद्यवारिगण्डूषात् १२४८ ૧૫૦ १०३० ૧૦૨૬ ૪૫૧ यद्राज्यं न्यायसम्पन्नम् यद्वद्मे महति यद्वद् विशेषणादुपचितोऽपि४७३ यन्त्रमेको द्वयोर्मन्त्रम् यत्रपीडा निलनिम् ૧૪૧૫ ૧૬૫ यं ८८१ ७८८ दृष्ट्वा वर्धते स्नेहः यन्न दुःखेन सम्भिन्नम् निर्वतितकी त्तिधर्मनिधनम् ७३ यं मातापितरौ क्लेशम् - ८७२ यया धर्ममधर्मे च ययोरेव समं वित्तम् रङ्गष्ठमध्यस्थैः १२४३ ૯૨૮ ૧૨૬૬ यशस्करे कर्मणि मित्रसंग्रहे १२२५ यस्तमाखुं पिवेत् सोऽपि ११४० यस्तु प्रवजितो भूत्वा ८८, १.२३ यस्तु भृङ्ग तमाखुं च ૧૩૩૯
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy