SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १४38 ४१७ ४१.७ यत् कीर्त्या धवलीकृत त्रिभुवनन् | यथान्धकारान्धपटावृतो जनः3८१ ८९० | यथा पृथियां बीजानि ११४ य तत् पुरा कृतं कर्म १३०५ या प्रोतः कथित १४४ यत् तु प्रत्युपकाराय यथाऽन्तु पतितः शक यत्नादपि परक्लेशम् १४१४ यथा बीजानि रोहन्ति यत् परं यदुराराध्यम् ४२८ यथाऽभक्ष्यं न भक्ष्येत ३९७ यत् परित्यज्य गन्तव्यम् ४८० यथामृगा मृत्युभयेन भोता:७४१ यत्पूजितकर्मशैलकुलिशम् ४२७ यथाऽम्बुदा विलीयन्ते ४३६ यत् प्रजापालने पुण्यम् ८२८ | यथा यथा शानबलेन जीवः ९८५ यत् प्रातस्तन्न मध्याह्न ४५० यथा यथा पूर्वकृतस्य कर्मणः ६२७ यत् प्रातः संस्कृतं धान्यम् १०८० यत्र गच्छति परं परिपाकम ४८७ यथार्थतत्वं कथितं जिनेश्वरैः यत्रान्यत्वं शरीरस्य ४१५ ४०१ यत्र जातास्तत्र रताः ३४४ यथा लाभस्तथा लोभः २७८ यथा काष्ठं च काष्ठं च १३४२ यथा लोहं सुवर्णत्वम् ११८ यथा खरश्चन्दनभारवाही ८६० यथावदतिया साधा यथाख्यातं हितं प्राप्य ८१० यथाऽवस्थिततत्वानाम् १९७ यथा गुडादिदानेन ११3 | यथाऽवस्थितमालम्ब्य ४४५ यथा चतुभिः कनकं परीक्ष्यते४२० यथा विहङ्गास्तममाश्रयन्ति यथा चित्तं तथा वाचः ८८८ ૧૨૧૪ यथा छायाऽऽतपौ नित्यम् ११४ यथा सङ्गपरित्यागस्तथा ४८० यथाऽऽत्मनि च पुत्रे च १४ यथैधांसि समिद्धोऽग्निः ९८४ यथा दीपों निवातस्थः १०८ यथैवात्मा परस्तद्वद् ११५७ यथा धेनुसहस्रेषु १५ यथैवैकेन हस्तेन ११९७ यथा नमन्ति पाथोभिः २१२ यदधोऽधः क्षितौ वित्तम् २८५ यथा नोता रसेन्द्रेण ५४३, ८१२ यदन्येषां हितं न स्यात् ११३८ यथा ने ता शीलम् १२५७ | यवभावि न तद् भावि १३१० ૯૯
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy