SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ૫૬ या पुण्यपापयोरग्रहणे ૪૭૩ या प्रत्ययं बुधजनेषु निराकरोति ૨૬૪ याममध्ये न भोक्तव्यम् १०४७ यामस्ते शिवमस्तु रोहण गिरे ૧૧૪૨ १०४४ यः पुष्पैर्जिनमर्चति यः पृष्ट्वा कुरुते कार्यम् २११ यः संसारनिरासलालसमति: ७२३ ૫૩૨ ૯૦૮ ૧૨૪૩ यः समः सर्वभूतेषु यः समुत्पतितं क्रोधम् यः सर्वत्रानभिस्नेहः यः सूर्यचन्द्रमसोबिम्बम् १२८० यः स्तब्धा गुरुणा साकम् २४९ यः स्वदारेषु सन्तुष्टः याचितो यः प्रहृष्येत या छेदभेददमनाङ्कनदाह दोह ७८ ૪૦૫ ૨૬૯ ८६ ७२ १३९४ ૪૫૨ यां चिन्तयामि सततम् यातनां विविधामंत्र याता यान्ति महीभुजः याति कालो गलस्यायुः याते मय्यचिरान्निदाघमिहिर ૧૧૫૪ ૧૩૯૦ ३८७ ૨૯ ७०६ यात्रार्थ भोजनं येषाम् या देवे देवताबुद्धिः यादृशं क्रियते कर्म यादशी जायते लेश्या यानि कानि च पापानि १७० यानि द्विषामप्युपकारकाणि १२३२ यान्ति दुष्टदुरितानि दूरतः १०४२ या पाणिग्रह लालिता सुसरला ૧૪૧૮ या मातृमातृपितृबान्धवमित्र पुत्र - २१७ या योगीन्द्रहृदि स्थिता ३५ यारण्ये रोदनात् सिद्धिः १० या राकाशशिशोभना गतघना ૧૪૦૧ या रागदेोषादिरुजेो जनानाम् ૩૧} यावज्जननं तावन्मरणम् ૭૩૬ यावज्जीवं तु यो मांसम् ४६ यावस्परगुणदोषपरिकीर्तने ४८८ यावत् स्वस्थमिदं शरीरम् १३५७ यावत् स्वास्थ्यं शरीरस्य ४२७ यावद्यस्य हि कामाग्निः १०६ यावद्वर्षत्यकालेsपि यावद व्याधिविबाधया ४८८ यावन्ति पांशुरोमाणि यावन्न गृह्यसे रोगैः यास्तामिस्रान्धतामिस्रायाः सिद्धयोऽष्टावपि दुर्लभा ये९६० याः सुखोपकृतिकृत्वधिया ૫૬૩ ३४ ૧૧૭૪ ८८ त्वम् १२३३
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy