SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ( १४५८ ) शिथिलतामुपलभ्य तदातनी, भगवदुक्तविधौ मुनिभिः श्रिताम् । अकृत यस्तु तदुद्धरणं ततोऽ जनि स सत्यपरो विजयो गणी ॥६॥ ततो बहुवतीतेषु, मूरिषु ज्ञानशालिषु । जज्ञे शमदमारामोल्लासनाम्बुबहोपमः ॥७॥ श्रीबुद्धिविजयो नाम्ना, मुनिराजो यदन्वये । स्थितानां षट्शतीदानी, मुनीनां वर्ततेऽनघा ॥ ८ ॥ युग्मम् । तच्छिष्योऽभूद् गुणजलनिधिस्फारविस्तारकारी, सवृत्ताङ्गः सुवचनसुधावर्षकः शान्तमूर्तिः । ज्ञानोद्योतो निविडतमसां नाशकस्तापहारी, हर्षाधायीभविककुमुदे वृद्धिचन्द्रो मुनीन्दुः ॥९॥ शिष्योत्तमो विजयधर्ममुनीश्वरोऽस्य, जैनेन्द्रशासननभस्तरणिर्बभूव । लुप्ता तमस्ततिरनेन यथात्र देशे, ज्ञानप्रकाशविभवेन तथा परत्र ॥ १० ॥ काभ्यां पुर्या विशाला विविधविषयकज्ञानदानाय येन, भूविख्याता गृहीत्वा श्रममतुलमपि स्थापिता पाठशाला। ग्रामे श्रीपादलितेऽप्युरुगुरुकुलमारब्धमादौ तथाऽद्रौ, देवौकस्तादाख्ये निजमहिमवशाद पारिताशातना पाए।
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy