________________
( १४५८ ) शिथिलतामुपलभ्य तदातनी,
भगवदुक्तविधौ मुनिभिः श्रिताम् । अकृत यस्तु तदुद्धरणं ततोऽ
जनि स सत्यपरो विजयो गणी ॥६॥ ततो बहुवतीतेषु, मूरिषु ज्ञानशालिषु ।
जज्ञे शमदमारामोल्लासनाम्बुबहोपमः ॥७॥ श्रीबुद्धिविजयो नाम्ना, मुनिराजो यदन्वये । स्थितानां षट्शतीदानी, मुनीनां वर्ततेऽनघा ॥ ८ ॥ युग्मम् । तच्छिष्योऽभूद् गुणजलनिधिस्फारविस्तारकारी,
सवृत्ताङ्गः सुवचनसुधावर्षकः शान्तमूर्तिः । ज्ञानोद्योतो निविडतमसां नाशकस्तापहारी,
हर्षाधायीभविककुमुदे वृद्धिचन्द्रो मुनीन्दुः ॥९॥ शिष्योत्तमो विजयधर्ममुनीश्वरोऽस्य,
जैनेन्द्रशासननभस्तरणिर्बभूव । लुप्ता तमस्ततिरनेन यथात्र देशे, ज्ञानप्रकाशविभवेन तथा परत्र
॥ १० ॥ काभ्यां पुर्या विशाला विविधविषयकज्ञानदानाय येन,
भूविख्याता गृहीत्वा श्रममतुलमपि स्थापिता पाठशाला। ग्रामे श्रीपादलितेऽप्युरुगुरुकुलमारब्धमादौ तथाऽद्रौ, देवौकस्तादाख्ये निजमहिमवशाद पारिताशातना पाए।