________________
कल्पान्तर्वाच्यः ]
वीरजन्मोत्सवः किच्चा जिण-पडिबिंबं माउए संनिहिं निवेसित्ता। कर-संपुडे गिण्हित्ता भगवंतं पंच-रूव-धरो॥३५६ ॥ एगो गहिय-तित्थेसो दो पासे दोय चामरे। एगो धरियायवत्तो एगो वजधरो पुरो॥ ३५७॥ एवं सक्को सुर-गण-जुत्तो मेरु-गिरि-पंडग-वणंमि। . चूला-दाहिण-पासे अइपंडु-सिलासणे पवरे ॥३५८ ॥ उच्छंगे जिणनाहो पुव्वाभिमुहो निसीयइ जाव। ताव य सव्वे इंदा समागया तत्थ देव-जुया॥३५६॥ सव्वे वि विउव्वंति सुवण्ण-रूपो य रायणे कुंभे। तह सुवण्ण-रुप्पमये सुवण्ण-रयणमये चेव ॥ ३६०॥ रूप्प-रयणामया वि य तहेव कल्लाण-रुप्प-रयणमया। पुढवीमया य अण्णे पत्तेयझुत्तर-सहस्सं ॥३६१ । एवं भिंगाराई उवगरणं सव्वयं विउव्वित्ता। कलसेहिं सव्वेहिं खीरोदगाईहिं भरिएहिं ।। ३६२ ॥ पणवीस-जोयण-तुंगो बार-जोयणाई वित्थारो। जोयणमेगं नालू य इगकोडी-सहि-लक्खाई॥ ३६३ ॥ इत्थंतरंमि भयवं जाणित्ता इंद-संसयं सव्वं । कंपावइ मेरुगिरिं पायंगुटेण वामेणं ॥३६४ ॥ तत्तो अयला चलिया संखुद्धा सायरा य देवगणा। जाणित्ता वीर-जिणं पणओ खामेइ देविंदो॥३६५॥ अच्चुयाइ कमसो सव्वे इंदा कुणंति जिणमहिमं । तत्तो ईसाणिंदो उच्छंगे धरइ वीरजिणं ॥३६६॥ उठ्ठित्ता सक्दिो विउव्वित्ता य पवर-चउ-वसभे। तेसिट्ट-सिंग-निग्गय-दगधाराहिं इय विसेसो।। ३६७॥ गायंति य नचंति य देवा-देवीओ भत्तिराएण। पणमंति जिणवरिंदं जम्मं सहलं च मण्णंति ।।३६८॥ जम्माभिसेयं किच्चा भगवंतं जणणि-पासि मुत्तूणं । ओसोवणि-पडिबिंबं अवहरिऊणं गओ इंदो॥३६६॥