________________
कल्पान्तर्वाच्यः ]
महावीरगर्भापहारः
[ २१
वीईवयमाणे तिरिअ-मसंखिजाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, उवगच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, करिता देवाणंदाए माहणीए सपरिजणाए ओसोवणिं दलइ, ओसोअणि दलित्ता असुभे पुग्गले अवहरइ अवहरित्ता सुभे पुग्गले पक्खिवइ पक्खिवित्ता " अणुजाणउ मे भयवं" ति कट्टु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ करयलसंपुडेण गिण्हित्ता जेणेव खत्तियकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे, जेणेव तिसला खत्तिआणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोअणि दलइ, ओसोअणि दलित्ता असुभे पुग्गले अवहरइ, अवहरिता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तिआणीए कुच्छिंसि गब्भत्ताए साहरइ, जे वि अ णं से तिसलाए खत्तिआणीए गब्भे तं पि अ णं देवानंदा ए माहणी जालंधर - सगुत्ताए कुच्छिंसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए | सूत्र २७॥
जोणि- दुवारेणं चिय गब्भं निक्कासिऊण छविच्छेयं । गब्भासये य मज्झे ठावेइ तत्थ सो देवो ।। २३५ ।।
सुवित्ति तुर्य्य-स्वप्ने उच्चाए
तओ पुणो पुण्णचंद-वयणा उच्चागय-ट्ठाण - लट्ठ- संलिअं पसत्थरूवं सुपइट्ठिअ - कणग-मय-कुम्म- सरिसोवमाण-चलणं, अण्णयपीणरइअ-मंसलउष्ण-तणु-ब- निद्धनहं, कमल-पलास - सुकुमाल कर-चरण- कोमल-वरंगुलिं, गयवर-कर-सरिस-पीवरोरुं,
कुरुविंदावत्त- वट्टाणुपुव्व-जंघं,
निगूढ - जाणुं, चामीकर- रइअ - मेहला - जुत्त-कंत - विच्छिण्ण-सोणिचक्कं,
जच्चंजण- भमर-जलय
नाभीमंडल-सुंदर-विलास-पसत्थ-जघणं,
पयर- उज्जुअ- समसंहिअ-तणुअ- आइज्ज-लडह- सुकुमाल-मउअ-रमणिज्ज - रोमराई, करयल-माइअ-पसत्थ-तिवलिय-मज्झं,
नाणामणि-कणग-रयण-विमल-महातवणिज्जाभरणभूसण-विराइयंगोवंगिं,
हार