________________
द्वितीयःप्रकाशः उत्तर-संख्याताभवने देखे एम श्रीआचारागसूत्रनीबृहदृत्तिथी
समजाय छे. अने श्रीचन्द्राचार्यकृतयोगविधिथी एक, बे, त्रण, यावत् नवभव देखे एम समजाय छे.
तथाहि. "जातिस्मरणन्तुनियमतःसंख्येयानभवानपश्यति”
३९ प्रश्न-" पञ्चाङ्गी" कोनेकहएि ? उत्तर-सूत्र, नियुक्ति, भाष्य, चूर्णि, अने टीका, उक्तसूत्रादिक पां
__ चने " पञ्चाङ्गी" कहीए. अनेतेभवभीरुजीवोनेप्रमाणछे. ४० प्रश्न-६ छेदसूत्रनां नामकहो.. उत्तर-निशीथ, महानिशीथ, दशाश्रुतस्कन्ध, वृहत्कल्प, व्यवहार,
अने पञ्चकल्प, ए ६ छेदसूत्रनां नामजाणवा. ४१ प्रश्न-" व्याख्याप्रज्ञप्ति " एकोनामछे ? उत्तर-श्रीभगवतीसूत्रनामछे.
"ग्रन्थान्तरपरिभाषयाध्ययनमुच्यते " ४३ प्रश्न-श्रीभगवतीसूत्रनामान्तभागमां तथा श्रीसमवायाङ्गसूत्रमा
श्रीभगवतीसूत्रना ८४००० पद कयां छे. अने श्रीनन्दीमूत्रमा
श्रीभगवतीमूत्रना २८८००० पद कयां छे तेनु केम ? उत्तर-तेजठेकाणे श्रीसमवायाङ्गसूत्रनी टीकामां कां छे के श्री
आचाराङ्गसूत्रना १८००० पद छे त्यांथी ठाणबमणागणतां श्रीभगवतीसूत्रना २८८००० पद थाय छे ते मतान्तर छे.