SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ द्वितीयःप्रकाशः उत्तर-संख्याताभवने देखे एम श्रीआचारागसूत्रनीबृहदृत्तिथी समजाय छे. अने श्रीचन्द्राचार्यकृतयोगविधिथी एक, बे, त्रण, यावत् नवभव देखे एम समजाय छे. तथाहि. "जातिस्मरणन्तुनियमतःसंख्येयानभवानपश्यति” ३९ प्रश्न-" पञ्चाङ्गी" कोनेकहएि ? उत्तर-सूत्र, नियुक्ति, भाष्य, चूर्णि, अने टीका, उक्तसूत्रादिक पां __ चने " पञ्चाङ्गी" कहीए. अनेतेभवभीरुजीवोनेप्रमाणछे. ४० प्रश्न-६ छेदसूत्रनां नामकहो.. उत्तर-निशीथ, महानिशीथ, दशाश्रुतस्कन्ध, वृहत्कल्प, व्यवहार, अने पञ्चकल्प, ए ६ छेदसूत्रनां नामजाणवा. ४१ प्रश्न-" व्याख्याप्रज्ञप्ति " एकोनामछे ? उत्तर-श्रीभगवतीसूत्रनामछे. "ग्रन्थान्तरपरिभाषयाध्ययनमुच्यते " ४३ प्रश्न-श्रीभगवतीसूत्रनामान्तभागमां तथा श्रीसमवायाङ्गसूत्रमा श्रीभगवतीसूत्रना ८४००० पद कयां छे. अने श्रीनन्दीमूत्रमा श्रीभगवतीमूत्रना २८८००० पद कयां छे तेनु केम ? उत्तर-तेजठेकाणे श्रीसमवायाङ्गसूत्रनी टीकामां कां छे के श्री आचाराङ्गसूत्रना १८००० पद छे त्यांथी ठाणबमणागणतां श्रीभगवतीसूत्रना २८८००० पद थाय छे ते मतान्तर छे.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy