________________
(५६) श्रीपश्नोत्तरपदीपे.
तथाचतत्पाठः “ मतान्तरेणत्वष्टादशपदसहस्रपरिमाणत्वादाचारस्यएतद्दिगुणद्विगुणत्वाचशेषाङ्गानांव्याख्याप्रज्ञप्तेःलशे
अष्टाशीतिसहस्राणिपदानांभवन्ति ” । ४४ प्रश्न-सूत्रना एकपदनु केटलुं प्रमाण होय ते कहो. . उत्तर–पद छे ते विशिष्टसम्पदायगम्य छे. एम श्रीभगवतीसूत्रनी टीकामां कर्तुं छे.
तथाचतत्पाठः “ पदानिचविशिष्टसम्प्रदायगम्यानि " तथा श्रीसमवायानसूत्र, अने नन्दीसूत्रनी टीकामां कयुं छे के ज्यां अर्थनी प्राप्ति, (समाप्ति) थाय ते पद कहेवाय.
तथाचतत्पाठः
" यत्रार्थोपलब्धिस्तत्पदम् ” . तथा कर्मग्रन्थनी टीकामा कयुं छे के हालमां तथाविधाम्नाय (सम्प्रदाय )ना अभावयी पदनुं प्रमाण जाणवामां नथी.
तथाचतत्पाठः " पदस्यतथाविधाम्नायाभावात्प्रमाणनज्ञायते "
अने श्रीविचाररत्नसारग्रन्थमां तो एक पदना "५१०८८४६२१॥" आटला श्लोक थाय छे एम कहेलुं छे.