SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द्वितीयःप्रकाशः (४५) जितप्रभाचार्यकृतश्रीशांतिनाथचरित्रमा त्रिपृष्टवासुदेवने पण खयंप्रभाप्रमुख १६००० स्वीओ कहेली छे. . तथाहि. " रूप्पिणीपामोरकाणंसोलसण्हंदेवीसहस्साणं " इतिश्रीअन्तकृतदशासूत्रे " सोलसदेवीसहस्सवरनयणहिययदईया " इतिश्रीपश्नव्याकरणसूत्रे. " ययौनिजपुरंसोथतस्यचात्यन्तवल्लभा ॥ षोडशस्त्रीसहस्राणांमुख्यासाभूत्स्वयंप्रभा ॥१॥" इतिश्रीअजितप्रभाचार्यकृतश्रीशान्तिचरित्रे. अने श्रीज्ञाताधर्मकथासूत्र तथा श्रीकल्पकिरणावली वीगेरे मां श्रीकृष्णवासुदेवने रुक्मिणी आदि ३२००० स्त्रीओ कही छे, पण ते अर्द्धचक्रवर्तिपणानी अपेक्षाए कही हशे अत्रतत्त्वनी वात बहु श्रुतमहाराजो जाणे. तथाहि. "रूप्पिणीपामोरकाणबत्तीसाएमहिलासाहसीणं" इतिश्रीज्ञाताधर्मकथासूत्रे.. "तथायतोभ्रातातेसमर्थोयथास्माकंदात्रिंशत्सहस्रसंख्याकानांनिर्वाहंकुरुतेतथेत्यादि” इतिश्रीकल्पकिरणावल्याम्. अत्रतत्त्वन्तु बहुश्रुता जानन्ति
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy