SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः उत्तर -- ना, अन्य तीर्थकरोनो जन्मादि न होय. यदुक्तं श्रीहीरप्रभे. महाविदेह विजयेषु विहरत्सुकेवलिजिने पुछद्मस्थेषुवान्येषांजिनानांजन्मादिनस्यादिति " ७१ प्रश्न - श्री कल्पसूत्र नव व्याख्यानवडे पंचाय छे ते शुं परम्पराथी hats शास्त्राधारथी ? उत्तर -- परम्पराथी, तेमज अन्तर्वाच्यशास्त्राधारथी पण श्री कल्पसूत्र नव व्याख्यानवडे पंचाय छे. यदुक्तंश्रीहीरप्रश्रे. 'नवक्षणैःश्री कल्पसूत्रंवाच्यते परम्परा तोंतर्वाच्यम ध्ये नवक्षणविधानाक्षरसद्भावाच्च " ७२ प्रश्न - श्री कल्पसूत्रमां सर्वे ७२ स्वप्न कहां छे तेनां जुदा नामो क्या हशे ? उत्तर - हा, श्रीप्रश्नचिन्तामणिग्रन्थमां छे अने ते ग्रन्थ पण्डित श्री वीरविजयजी महाराजनो करेलो छे. << ( ३७ ) ፡፡ ७३ प्रश्न - श्री तीर्थंकर भगवान् केवलि समुद्घात करे के केम ? उत्तर - कर्मग्रन्थवृत्तिमां तथा पण्डित श्री रूपविजयजी महाराजनी करेली पञ्चकल्याणकनी पजामां श्रीतीर्थकरकेवलिभगवान् केवलसमुद्घात करे एवो लेख छे. इति श्रीमतपागच्छेनेकगुरुगुणगणालङ्कृतपण्डित श्रीमद्रूपविजयगणिवर्य्यशिष्यपण्डितश्रीकीर्त्तिविजयगणिशिष्यपण्डितश्रीकस्तूरविजयगणिशिष्यपण्डितश्रीमणिविजयगणि शिष्य पं० श्री शुभविजयगणिशिष्यमु० श्रीलक्ष्मीविजयेनविरचितेश्रीप्रश्नोत्तरप्रदीपे प्रथमः प्रकाशः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy