________________
श्रीप्रश्नोत्तर प्रदीपे.
अथ द्वितीयः प्रकाशः
प्रणम्य श्री महावीरं सिद्धार्थनृपनन्दनम् ॥ ग्रन्थस्यास्य प्रकाशोयं द्वितीयोथवितन्यते ॥ १ ॥
( ३८ )
१ प्रश्न - गृहवासे रहेला तीर्थङ्कर देव कोइनो दीक्षा महोत्सव करे ? उत्तर - हा, करे दृष्टान्त तरीके श्री अजितनाथ भगवाने पोताना पिताश्रीनो करेलो छे.
यदुक्तंश्रीत्रिषष्टिशलाका पुरुषचरित्रे. 'श्रीमानजितनाथोपिजितशत्रोस्तदैवहि || ऋध्यामहत्या विधिवच्चक्रे निष्क्रमणोत्सवम् ॥ १ ॥”
२ प्रश्न - श्री अजितनाथ भगवानना पिताश्री दीक्षापाली क्यांगया ? उत्तर - मोक्षेगया. एमश्रीत्रिषष्टिशलाका पुरुषचरित्रमांकसुंछे,
तथाचतच्च स्त्रिम्.
""
1
66
उत्पन्न केवलज्ञानः शैलेशी ध्यानमास्थितः || क्षीणाष्टकमसंप्रापक्रमेणपरमं पदम् ॥ १ ॥ "
अने श्रीप्रवचनसारोद्वारना वारमा द्वारमांतो बीजे देवलोके गया एम कलु तत्त्वनी वात श्रीसीमंधरस्वामी जाणे.
३ प्रश्न - सिद्धशिला तथा सिद्धना जोवो क्यांछे ?
उत्तर - सर्वार्थसिद्धविमानथी बार योजन उपर पीस्तालीस लाख योजन लांबी पहोली सिद्धशिला छे अने ते सिद्धशिला १ जितशत्रुराजर्षिः