SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ( २२.) श्रीप्रश्नोत्तरप्रदीपे. द्रविडाश्चकुलक्षाश्चकिराता कैकयाअपि ॥ हयमुखागजमुखास्तुरगाजमुखाअपि ॥ ६८२ ॥ हयकर्णागजकर्णाअनार्याअपरेपिहि ॥ मल्येषुनजानन्तिधर्मइत्यक्षराण्यपि ॥ ६८४” ४२ प्रश्न-निकाचित जिननामकर्मने कइगतिमां कोण शुं कृत्य करवा - वडेकरीने उपार्जन करे ते फरमावो. उत्तर-मनुष्यगतिमा पुरुष, स्त्री, अथवा नपुंसक, जेश्रीअरिहंता दिक वीशपदछे तेमांथीएक, बे, त्रणइत्यादि यावत् वीशे पदनीशास्त्रोक्त विधिपूर्वक आराधना करवावडेकरी निकाचित जिननामकर्मने उपार्जन करेछे इत्यादि लोकप्रकाश ग्रन्थमा कपुंछे. तथाचतद्ग्रन्थः " एकदित्रादिभिःस्थानःसर्वैर्वासेवितैर्भृशम् ॥ जिननामार्जयेन्मर्त्यःपुमानस्त्रीवानपुंसकः ॥१॥ इत्यादि" ४३ प्रश्न-रसोदयनी अपेक्षाये जिननाम कर्मनो उदय क्या थायछे ? उत्तर-केवलि अवस्थामां थायछे, एq नवतत्त्वनी अवचूरीमा क..थनछे. तद्यथा. “केवल्यवस्थायांतस्योदयःस्यात् ” तथैवकर्मवृत्ती अत्र प्रसङ्गोपात लखीए छीएके जे वखते श्रीतीर्थकर भगवानने १ जिननामकर्मणः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy