________________
प्रथमः प्रकाशः
( . २१ )
लकाः ॥ कोटी वर्षेणलाटाश्च श्वेतम्या केतकार्द्धकाः ६७२ आर्यदेशाअमी एभिर्नगरैरुपलक्षिताः । तीर्थकृच्चक्रभृत्कृष्णाबलानांजन्मयेषुहि ॥ ६७३ ॥ "
४१ प्रश्न- ३१९७४॥ अनार्य देश छे. तेमांथी केटलाएकना नाम तथा त्यांना अनार्य मनुष्योनी अज्ञाता निवेदन करो.
उत्तर—शकदेश, यवनदेश, शवरदेश, बर्बरदेश, कायदेश, मुरुडदेश, उड्रदेश, गोड्रदेश, पत्कणदेश, अरपाकदेश, हूणदेश, रोमकदेश, पारसदेश, खसदेश, खासिकदेश, डौम्बिलिकदेश, लकुसदेश, भिल्लदेश, अन्ध्रदेश बुक्कसदेश, पुलिन्द देश, क्रौञ्चकदेश, भमरुतदेश, कुञ्चदेश, चीनदेश, वशुकदेश, मालवदेश द्रविडदेश, कुलक्षदेश, किरातदेश, केकयदेश, हयमुखदेश, गजमुखदेश, तुरगाजमुख देश, हयकर्णदेश, गजकर्णदेश, ए सीवाय बीजा पण अनार्य देशो छे. उक्त अनार्य देशोमाना अनार्यमनुष्यो धर्म एवा अक्षरोने पण जाणता नथी.
यदुक्तंश्रीत्रिषष्टिशलाकापुरुषचरित्रे.
“म्लेच्छास्तुशाकायवनाःशवरावर्वराअपि ॥ कायामुरुंडाउड्राश्चगोद्राः पत्कणकाअपि ॥ ६७९ || अरपाकाश्चहूणाश्वरोमकाः पारसाअपि ॥ खसाश्चखासिकाडौ म्बिलिकाश्चलकुसाअपि ॥ ६८० ॥ भिल्लाअन्धाबुक्कसाश्चपुलिन्दाः क्रौञ्चकाअपि ॥ भमररुता कुश्चाश्चची नवकमालवाः ६८१