________________
श्रीमश्नोत्तरप्रदीपे.
२० वीतभयपुर ने सिन्धुदेश. २१ मथुरापुरी ने सौवीर देश. २२ अपापापुरी ने शूरसेन देश. २३ भङ्गीपुरी ने मासपुरीवर्त्त देश. २४ श्रावस्तीनगरी ने कुणाल देश.
२५ कोटीवर्ष नगर ने लाटदेश.
२५|| स्वेतम्बी नगरी ने केतक ( केकय ) अर्द्धदेश. उक्त २५ ॥ आर्यदेशमां श्री तीर्थङ्कर चक्रवर्त्यादि महापुरुषोनो जन्म होय.
( २० )
यदुक्तंश्रीत्रिषष्टिशला कापुरुषचरित्रे.
66
' ते चार्यदेशानागैरैरुपलक्ष्याइ मेयथा ॥ राजगृहेण मगधा अङ्गदेशस्तुचम्पया || ६६६ ।। वङ्गाः पुनस्ताम्रलिप्त्या वाणारस्याचकाशयः । काञ्चनपुर्याकलिङ्गाः साकेतेनचकौसलाः ।। ६६७ ।। कुरखोगजपुरेणसौर्येणचकुशार्तकाः । काम्पील्येनचपञ्चालाअहिच्छत्रेणजाङ्गलाः ॥ ६६८ ॥ विदेहास्तुमिथिलयाद्दारावत्यासुराष्ट्रकाः ॥ वत्साश्च कौशाम्बी पुर्यामलया भद्रिलेन ।। ६६९ ।। नान्दिपुरेणसन्दर्भावरुणाः पुनरुच्छया || वैराटेनपुनर्मत्साः शुक्तिमत्याचचेदयः ।। ६७० ॥ दशार्णामृत्तिकावत्या - वीतभयेनसिन्धवः ॥ सौवीरास्तुमधुरयाशूरसेनास्वपापया ॥ ६७९ ॥ भंग्यामासपुरीवर्ताः श्रावस्त्याच कुणा