SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मेथमः प्रकाशः ( १७ ) बीजा २१ तीर्थङ्कर कायोत्सर्गासने ( काउसग्ग आसने ) रह्याथका मोक्षे गया. यदुक्तंश्री लोकप्रकाशे “नाभेयोष्टापदेवीरो पापायांपुरिनिर्वृतः ॥ वासुपूज्यश्चचम्पायां नेमी रैवतकाचले ॥ १ ॥ अन्येसमेतशिखरे पर्यङ्कासनसंस्थिताः श्रीनेमिवीरवृषभाः कायोत्सर्गासनाः परे ।। २ ।। ” " ३६ प्रश्न - केटला तीर्थङ्करने उपसर्ग थया अने केटलाने ते नथी. थया ? उत्तर—२४ मा तथा २३ मा ए वे तीर्थङ्करने उपसर्ग थया. तेमां पण २४ मा तीर्थङ्करने घणा थया अने २३ मा तीर्थङ्करने थोडा था शेष २२ तीर्थङ्करने नथी थया. तदुक्तंश्रीलोकप्रकाशे 46 श्रीनेतुर्भूयांसः श्रीपार्श्वस्यचतेल्पकाः द्वाविंशतेश्वशेषाणामुपसर्गानजज्ञिरे ॥ १ ॥ " ३७ प्रश्न - २४ तीर्थंकरने देवदूष्य वस्त्र क्यां सुधीर ? उत्तर - श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रमां श्रीऋषभदेवने, अने श्रीकल्पसूत्रम श्रीमहावीरस्वामिने, साधिकमास अधिक एक वर्ष रधुं एम कहुं छे. तथा सप्ततिशत स्थानमांतो श्रीवीरने साधिकमास अधिक एक वर्ष रहुं अने ते सीवायना शेष २.३ ३
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy