________________
श्रीप्रश्नोत्तर प्रदीपे.
तीर्थङ्करने ते देवदूष्य वस्त्र सदैव ( यावज्जीव सुधी ) रतुं एम कनुं छे.
( १८ )
तदुक्तंश्री लोकप्रकाशे. श्रीजम्बूद्दीपप्रज्ञप्तिसूत्रे श्रीवृषभदेवस्य श्री कल्पसूत्रेच श्री महावीरस्य साधिकं वर्षदेवदृष्य स्थितिरुक्ता श्री सप्ततिशतस्थानग्रन्थे ।।सकोयलरकमूलंसुरद संवईस व जिणखंधे वीरस्सव रिसम हिंअंसया विसेसाणतस्स ठिई ।। इत्युक्तमितिज्ञेयम्.
"
""
३८ प्रश्न - केटला तीर्थङ्कर आर्य, अनार्य देशमां अने केटला तीर्थंकर आर्यदेशमां विचर्या छे ?
उत्तर - श्रीमहावीरस्वामी, ऋषभदेव, नेमिनाथ, अने पार्श्वनाथ, ए चार तीर्थङ्कर छद्मस्थ अवस्थामां आर्य, अनार्यदेशमां विचर्या छे. अने ते सीवायना वीश तीर्थङ्कर तो सदाय आर्यदेशमांज विचर्या छे.
तथाचोक्तंश्री लोकप्रकाशे. अभिग्नहानिमान्पश्चाभिगृह्यपरमेश्वरः ॥ आर्यानार्येषु देशेषु विजहारक्षमा निधिः ॥ १ ॥ एवंविजहर्वृषभ नेमिपार्श्वजिनेश्वराः || आर्यानार्येषु शेषास्तुस दार्येष्वेवविंशतिः ॥ २ ॥ ”
(6
३९ प्रश्र - आर्यदेश तथा अनार्य देश क्यां होय ? उत्तर - पंदर कर्मभूमिमां होय.