________________
श्रीमश्नोत्तरप्रदीपे.
एतद् गाथायाव्याख्या. जिनोर्हन्नेवसूरःसूर्यस्तस्मिन्नस्तमितेस्तंगते सति पुनः केवलीसामान्यकेवलीसएवचन्द्रस्तस्मिन्नप्यस्तमितेसतिप्रदीपइवचयइहलोके पदार्थान्प्रकटयन्तिप्रकटीकुर्वन्ति तानाचार्यान्नमस्यामि .
""
३४ प्रश्न - जेम मुनिमहाराजो कोइ प्रत्ये कहे छे के अमुक माणसने धर्मलाभ कहेजो तेम तीर्थकर भगवान कहे ?
( १६ )
66
उत्तर - हा तेम कहे, दृष्टान्त तरीके श्रीमहावीरस्वामिए अंबड ते कहां छे, के सुलसाने धर्मलाभ कहेजो अने ते वातने सिद्ध करनार एवो पाठ पण श्रीदेवेन्द्रसूरिकृतशीलकुलकमांछे.
तद्यथा.
“सिखिद्धमाणपहुणासुधम्मलाभुत्तिजीइपठविओ || साजयउजएसुलसासारयससिविमलसीलगुणा ॥ १ ॥ ”
अंबड साथै धर्मलाभ कहेवराव्यो तेवो पाठ लोकप्रकाशमां छे. ३५ प्रश्न - २४ तीर्थङ्कर क्यां मोक्षे गया ? अने ते केवा आसने रह्या थका मोक्षे गया ?
उत्तर - श्री ऋषभदेव अष्टापदने विषे, श्रीमहावीर अपापापुरीने विषे, श्री वासुपूज्य चंपानगरीने विषे, श्रीनेमिनाथ रैवताळने विषे, अने बाकीना २० तीर्थङ्कर समेतशिखरने विषे मोक्षे गया. तेमां श्री नेमिनाथ, महावीरस्वामी, अने ऋषभदेव, एत्रण तीर्थङ्कर पद्मासने रह्याथका अने शेष