SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीप्रश्नोत्तरपदीपे. ७ प्रश्न-भवान्तरमा सद्गतिकोनी थायछे ? उत्तर-जे माणस मरण समये पञ्चपरमेष्टि नमस्काररूप पांचरनोने पोताना मुखमां धारण करेछे, ते माणसनी भवान्तरमा सद्गति थायछे. यतः प्रोक्तम् , “पञ्चतायाःक्षणेपञ्च रत्नानिपरमेष्टिनाम् ॥ आस्येदधातियस्तस्यसद्गतिःस्याद्भवान्तरे ॥१॥" ८ प्रश्न-कया माणसनो जन्म सफल थायछे ? उत्तर-जे माणस भावथी, भोजन, वस्त्रादिकोवडे करीने साधर्मिक __ भाइओनुं वात्सल्यकरेछे, ते माणसनो जन्म सफल थायछे, ___ यतः प्रोक्तम् , “साधर्मिकाणांवात्सल्यंभोजनाच्छादनादिभिः॥ यस्तनोतिनरोभावात्तज्जन्मसफलंभवेत् ॥ १॥" ९ प्रश्न-देवांशी माणस कोण जाणवो ? उत्तर-जेनीपासे छ “दकारो" छे ते देवांशी माणस जाणवो अने ते “दकारो" नीचे मुजब जाणवा-देवपूजा, दया, दान, दाक्षिणता, दम, अने दक्षता. " देवपूजादयादानंदाक्षिण्यंदमदक्षते ॥ यस्यैतेषडदकाराःस्युःमदेवांशीनरःस्मृतः ॥१॥”
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy