________________
(२)
श्रीप्रश्नोत्तरप्रदीपे. ३ प्रश्न-कोनो नाश थवाथी मोक्ष थाय अने ते केवो थाय ते कहो? उत्तर-पूर्वोक्त आठे कर्मनो नाश थवाथी, जन्ममरणादिकथी रहि। त, तथा सर्व आपदाओ विनानो, अने एकान्त सुख सङ्गमवालोएवो मोक्ष थाय छे. इत्यादि.
यदुक्तम्. श्रीहरिभद्राचार्यकृतसिद्धस्वरूपाष्टके. " कृत्स्नकर्मक्षयान्मोक्षोजन्ममृत्यादिवर्जितः ॥
सर्वबाधाविनिर्मुक्तएकान्तसुखसङ्गतः ॥ १॥” ४ प्रश्न-उपरना प्रश्नोत्तरमा प्रदर्शित जे मोक्ष तेनां नामो दर्शावो. उत्तर-महानन्द, अमृत, सिद्धि, कैवल्य, अपुनर्भव, शिव, निःश्रे
यस, श्रेयश, निर्वाण, ब्रह्म, निर्दृति, महोदय, सर्वदुःख क्षय, निर्याण, अक्षर, मुक्ति, मोक्ष अने, अपवर्ग, ए उक्तनामो सर्वे मोक्षनां जाणवां.
यदुक्तम्. श्रीहेमचंद्राचार्यकृताभिधानचिन्तामणौ. "महानन्दोमृतसिद्धिः कैवल्यमपुनर्भवः ॥ शिवंनिःश्रेयसंश्रेयोनिर्वाणब्रह्मनिवृतिः ॥ १॥ महोदयः सर्वदुःखक्षयोनिर्याणमक्षरम् ।।
मुक्तिर्मोक्षोपवर्गोथ " ५ प्रश्न-मोक्ष पामवानो उपाय कयो ते कहो. उत्तर-सम्यग्ज्ञान,दर्शन,चारित्रात्मक जे योग, ते मोक्ष पामवानो
उपाय जाणवो.