________________
( ॐ नमःसिद्धं ) ॥श्रीप्रश्नोत्तरप्रदीपग्रन्थप्रारंभः॥
प्रथमःप्रकाशः श्रीमत्पार्श्वजिनंनत्वास्वपखोधसिद्धये॥प्रश्नोत्तरणदीपोयंक्रियतेंतस्तमोपहः॥१॥ सजनाःसन्तुसपिप्रसन्नमनसःसदा ॥ ममोपरियतस्तेह्यमत्सरिणः स्वभावतः॥२॥
१ प्रश्न-श्रीजैनमतमा जेने देव मानेल छे. ते श्रीअईन्देव केवा छे ? उत्तर-सर्वज्ञ एवा, अने वळी जित्याछे रागादिक दोषो जेणे एवा,
तथा त्रणेलोकथी पूजाएला, तेमज यथास्थित अर्थने कहेनारा एवा, परमईश्वर श्रीअर्हन्देव छे.
यदुक्तं श्रीहेमचंद्राचार्यकृतश्रीयोगशास्त्रे. "सर्वज्ञोजितरागादिदोषस्त्रैलोक्यपूजितः ॥
यथास्थितार्थवादीच देवोर्हन् परमेश्वरः ॥१॥" २ प्रश्न-उक्तश्रीअर्हनदेवे केटलां कर्मो कहेलां छे ? उत्तर-झानावरणादिक आठ कर्मो कहेलां छे, तेनो विस्तार श्री
देवेन्द्रसरिकृतकर्मग्रन्थथी जाणवो.