________________
पञ्चमः प्रकाशः
( १७१ )
४९ प्रश्न - स्त्यानर्द्धिनिद्रावालाने वासुदेवेना बलथी अर्द्धवल जे क छे ते बलआजकाले होयके न होय ?
उत्तर - हालभरतक्षेत्रमां तेनेतेटलं बलनहोय प्रथमसंहननवालानेज तेलुंबलतो कछे, हालतो सामान्यलोकनावलथी वमकुंवा त्रगणुंवा चोगणुंबल होय अधिक न होयएम श्रीनिशीथचूर्णिनी पीठिकानावचनथी तेमज श्री बृहत्कल्पनात्रीजाखंडना वचनथी जाणवुं अने श्रीजित्कल्पवृत्तिमांतो प्रथमसंहननवालानेज स्त्यानर्द्धिनिद्राहोय एमनिर्णयकरेलोछे इत्यादि
यदुक्तंप्रश्नोत्तरसार्द्धशतके
'ननुस्त्यानर्द्धिनिद्रावतोजीवस्य यद्वासुदेववलादर्द्धवलं
शास्त्रउक्तमस्ति तदस्मिन्काले विद्यतेनवा । उच्यतेनास्तीह क्षेत्रेसांप्रतंतस्यतद्बलंप्रथमसंहननिन एवतदुक्तत्वात् ॥ सांप्रतन्तुसामान्यलाकबलाद्विगुणं त्रिगुणंचतुर्गुणंवा तस्यबलंभवतिनाधिकमितिनिशीथचूर्णिपीठिकावचनाज्ज्ञेयमे वंबृहत्कल्पतृतीयखंडेपिबोध्यम् ॥ जीतकल्पवृत्तौ यदुदयेतिसंक्लिष्टपरिणामाद्दिनदृष्टमर्थमुथ्थायरात्रौ प्रसाध्यतिकेशवार्द्धवलश्वजायते । तदनुदयेपिचसशेषपुरुषेभ्यस्त्रिचतुर्गुणबलोभवति । इयञ्चनिद्राप्रथम संहन निनएवभवतीत्युकमस्तीतिस्त्यानर्द्धिनिद्रावतोबलभेदादिविचारः
५० मन - नारकजीवोने मेहू सत्ता होय के ?
""