SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रकाशः ( १७१ ) ४९ प्रश्न - स्त्यानर्द्धिनिद्रावालाने वासुदेवेना बलथी अर्द्धवल जे क छे ते बलआजकाले होयके न होय ? उत्तर - हालभरतक्षेत्रमां तेनेतेटलं बलनहोय प्रथमसंहननवालानेज तेलुंबलतो कछे, हालतो सामान्यलोकनावलथी वमकुंवा त्रगणुंवा चोगणुंबल होय अधिक न होयएम श्रीनिशीथचूर्णिनी पीठिकानावचनथी तेमज श्री बृहत्कल्पनात्रीजाखंडना वचनथी जाणवुं अने श्रीजित्कल्पवृत्तिमांतो प्रथमसंहननवालानेज स्त्यानर्द्धिनिद्राहोय एमनिर्णयकरेलोछे इत्यादि यदुक्तंप्रश्नोत्तरसार्द्धशतके 'ननुस्त्यानर्द्धिनिद्रावतोजीवस्य यद्वासुदेववलादर्द्धवलं शास्त्रउक्तमस्ति तदस्मिन्काले विद्यतेनवा । उच्यतेनास्तीह क्षेत्रेसांप्रतंतस्यतद्बलंप्रथमसंहननिन एवतदुक्तत्वात् ॥ सांप्रतन्तुसामान्यलाकबलाद्विगुणं त्रिगुणंचतुर्गुणंवा तस्यबलंभवतिनाधिकमितिनिशीथचूर्णिपीठिकावचनाज्ज्ञेयमे वंबृहत्कल्पतृतीयखंडेपिबोध्यम् ॥ जीतकल्पवृत्तौ यदुदयेतिसंक्लिष्टपरिणामाद्दिनदृष्टमर्थमुथ्थायरात्रौ प्रसाध्यतिकेशवार्द्धवलश्वजायते । तदनुदयेपिचसशेषपुरुषेभ्यस्त्रिचतुर्गुणबलोभवति । इयञ्चनिद्राप्रथम संहन निनएवभवतीत्युकमस्तीतिस्त्यानर्द्धिनिद्रावतोबलभेदादिविचारः ५० मन - नारकजीवोने मेहू सत्ता होय के ? ""
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy