SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ( १७०. ) श्रीमश्नोत्तर प्रदोपे. ४८ प्रश्न - अक्षौहिणी तथामहाक्षौहिणीनुं शुंप्रमाणछे ? उत्तर - २१८७० हाथी, २१८७० रथ, ६५६१० घोडा, १०९३५० पदाति, सर्वसंख्या २१८७०० आटलं प्रमाणएकअक्षौहिणीनुं जाणं. यदुक्तंवाचस्पत्ये अक्षौहिण्यामित्यधिकैःसप्तत्याह्यष्टभिःशतैः ॥ संयुक्तानि सहस्राणिगजानामेकविंशतिः ॥ १ ॥ एवमेवरथानान्तुसंख्यानंकीर्त्तितंबुधैः ॥ पञ्चषष्टिःसहस्राणिपट्शतानिदशैवतु ॥ २ ॥ संख्यातास्तुरगास्तज्ज्ञैर्विनारथतुरङ्गमैः ॥ नृणाशतसहस्राणिसहस्राणितथानव ॥ ३ ॥ शतानित्रीणिचान्यानिपञ्चाशच्चपदातयः || ” तथाभारतेपि 'अक्षौहिण्याप्रमाणन्तुखाँगाष्टैर्कद्विकैर्गजैः ॥ स्थैरतैर्हयैस्त्रिघ्नैःपञ्चध्नैश्वपदातिभिः ||१|| " इति अने १३२१२४९०० आटलं प्रमाण एक महाक्षौहिणीतं जाणवुं. 66 यदुक्तम्. 66 'खद्ययं ०० निधि९ वेदा४ क्षिरचन्द्रा१क्ष्य २ ग्नि३ हिमांशुभिः १ ॥ महाक्षौहिणिकाप्रोक्तासंख्यागणितकोविदैः ॥ १ ॥ इति
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy