________________
( १७०. )
श्रीमश्नोत्तर प्रदोपे.
४८ प्रश्न - अक्षौहिणी तथामहाक्षौहिणीनुं शुंप्रमाणछे ?
उत्तर - २१८७० हाथी, २१८७० रथ, ६५६१० घोडा, १०९३५० पदाति, सर्वसंख्या २१८७०० आटलं प्रमाणएकअक्षौहिणीनुं जाणं.
यदुक्तंवाचस्पत्ये अक्षौहिण्यामित्यधिकैःसप्तत्याह्यष्टभिःशतैः ॥ संयुक्तानि सहस्राणिगजानामेकविंशतिः ॥ १ ॥ एवमेवरथानान्तुसंख्यानंकीर्त्तितंबुधैः ॥ पञ्चषष्टिःसहस्राणिपट्शतानिदशैवतु ॥ २ ॥ संख्यातास्तुरगास्तज्ज्ञैर्विनारथतुरङ्गमैः ॥
नृणाशतसहस्राणिसहस्राणितथानव ॥ ३ ॥
शतानित्रीणिचान्यानिपञ्चाशच्चपदातयः || ”
तथाभारतेपि
'अक्षौहिण्याप्रमाणन्तुखाँगाष्टैर्कद्विकैर्गजैः ॥ स्थैरतैर्हयैस्त्रिघ्नैःपञ्चध्नैश्वपदातिभिः ||१|| " इति
अने १३२१२४९०० आटलं प्रमाण एक महाक्षौहिणीतं जाणवुं.
66
यदुक्तम्.
66
'खद्ययं ०० निधि९ वेदा४ क्षिरचन्द्रा१क्ष्य २ ग्नि३ हिमांशुभिः १ ॥ महाक्षौहिणिकाप्रोक्तासंख्यागणितकोविदैः ॥ १ ॥ इति